पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०२ तन्त्रवार्तिके । २ २ अन्यथानुगतानां तु प्रयोगं बाधते स्तृतिः । स्रदृश्याचरविरोधे च स्तृप्तिरेव बलीयसी। | प्रत्यक्षप्रतिषेधाच्च जनकत्नद्यसाधता ॥ प्रत्यक्षस्मृतिविरोधे तु लक्षणरचितस्यापि प्रयोगादेव शिष्टा चरभूतदवयवानुगमस्मृतिमनुमाय निपातनात्साधुत्वसिद्धिः । न च शणशब्द।न खात्मनि क्रियाविरोधादात्मा।र्थत्वभाव हा । लक्षणानुगतिरनादरणीया । प्रदेशन्तरसिद्धेन न क्षणेनानुगम्यते । देशान्तरस्थितः शब्दो लथनो ऽन्यशब्दवत् ॥ तथा च कुत्वं कस्मान्न भवति fि:धरिति । कोयं शब्द इत्या दिषु लक्षणानुगमादरः सर्वत्राश्रितः । यदि च लक्षणशब्देषु च- क्षणं न प्रवर्तेत, ततः सर्वे व्याकरणमपशब्दैरेव निबद्धे स्यात् । अर्धवैशसदर्शन।त् प्रमाणत्वदनिः ] अथोच्येत यज्ञप्रयोगविष- य एव साधुभाषणनियमो न सूत्रकारव्याख्यानादिक्रियाविति। तदसत् । स्वर्गे लोके कामधुगिति फलवत्त्वोपन्यासात् । सर स्वतीविधवाचितालिग्रचणर्थवत्वाद्। इतरथा ह्याचितमिरे व यज्ञेष्वधिक्रियतइति तङ्गोचरे ऽपशब्दप्रयोगे निःप्रयोजनमे चितालिग्रयणं भवेत् । यो ऽपि च ज्योतिष्टोमप्रकरणे वज सनेयिनां तस्माद्।ह्मणो न म्लेच्छेदिति प्रतिषेधः कङ्गत्वे न ज्ञायते सो ऽपि गुरुसंप्रदायक्रमगतमन्त्रप्रयोगविनाशविषय एव, म्लेच्छभाषाप्रतिषेधार्थं वेति पूर्ववदेव नेतव्यः । यदपि च केषां शब्दानामिति प्रश्नानन्तरं लैकिकानां वैदिकानां चेति विवेक कथनं तदपि वनेन तावत्प्रत्यक्षप्रत्यभिज्ञानासोकवे दथोरभेदे सति स्तोकप्रविभागापेक्ष नैवेदमत्यन्तभेदाश्रय