पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३० तवार्तिक । ne नियतकाणत्वान्न ज्ञायते कदा। भविष्यतीति सोत्यन्तं प्रत्यक्ष द्यविषयत्वात्केवन शाखम्नत्वेन स्थाप्यते । यस् त्वहे। स्मरण- जनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचराभ्यासजनि ससंस्कारस्य रागाध्यायजनितषड्जादिविभागविषयमिव स ध्वसधशब्दरूपगोचरमुपजायते ॥ तस्मै तकगण यो नाम सधय च्छब्दमंकरम् । तस्य प्रत्यक्षवधो ऽपि वर्णसंकरबधवत ॥ तनपशब्दगतवाचकविपदनस्यव समस्तप्रमाणविरोधः शक्यो वक्त न मध्येमाणाशब्द मधत्वपक्षस्येति निरवद्यता । ते नादृष्टार्थप्रत्यायननियमप्रतिषेधहरं धर्माधर्मसाधनत्वक्र तमपि मध्यमाधुत्वज्ञानमुपपद्यते । यखङ, साधत्वं नेन्द्रि- याग्राह्यमित्यादिश्लोकम् । तं प्रत्येवं वक्तव्यम् । साधत्वमिन्द्रियग्राह्यं लिङ्गमस्य च विद्यते । शास्त्र म्य विषयो ऽयेष प्रयोगो यस्य संकरः ॥ इति । ग्रस्तनिरस्लाम्ब्ऋतादिदोषवर्जितनियत झ खादि कालाभिव्यङ्ग्ययथानजितक्रमग्राह्यणन ममणाघिन ऋषचकरूपविषयश्रोत्रज्ञानेनोदत्तदिवदिन्द्रियग्राह्यत्वम् । मदुत्तरकालप्रवृत्तव्यवह्रगतार्थप्रतिपत्तिमछिन्नलक्षणागतप्र कृतिप्रत्ययलोपागमविकारादेशादिनिङ्गमप्यव्यभिचारि विद्य- ते। शचस्य च द्विविधम्रापि श्रुतिस्मृतिरूपस्य स्वर्गलोकय ज्ञोपकारसिद्विमधन्भावप्रतिपादनार्थस्यर्थानर्थकार्यस्वरूप ज्ञानार्थं चायमेवंविध एवमन्यो ऽपि विषयः । अविनष्टैः श वैर्भाषमाणस्य स्वर्गयशोपकारौ भवतः । याशे च कर्मणि - पशमैर्भाषमाणस्य अनृतमिव वदतः प्रतिषिया(परनिमित्त-