पृष्ठम्:तन्त्रवार्तिकम्.djvu/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुन्त्रवात्तेिकस्योपसंहारः । ईश्वरकृपया समापतिकल मुद्रणमेतस्य चिरेण मुद्रयितुमार श्वरस्य मीमांसाद्वादशलक्षण्याः प्रथमाध्यायद्वितीयपाद्यादितृतीया- ध्यायाम्तशाबरभाष्यीयध्यायाSSत्मकस्य तम्भघार्दिकस्याश्च । अयं खस्र निबन्धः पुरा श्रीयुतथिघोसाहेवमहाशयाशया धर्म धिकारिश्रीदुढिराजपन्तेन शोधनाय गृहीतः शोधितश्च द्वि- प्रपुटकान्छ। अथादृष्टपारवश्याद्दिवमुपगते शोधके श्रीमद्भिर्कम- हाशयैरेवाभैतनप्रत्यशोधनायाशतेन पाठनाद्यघश्यकभूरिकार्थसं पादनानधिगतापेक्षितावसरप्रसरेण मया ऽङ्गीकृते ऽस्मिन् निबन्धे त थाकरणाय, दशमपुटकान्तं विहतसंरोधने च, प्रकाशकालस्याधन्त- रायकलुषिततया सुतरां तदवस्थ्यं भजमाने, व्यतयन्ति स्म बहूनि । एवमेतादृशम्रन्थरत्नपरिपूर्णताखेदेनयोजितेन " श्रीखंभासं स्कृतसीरीज़ ” संपादकेन श्रीयुतबाबुहरिदासगुप्तेन समरऽधषि च्छिमणोधनस्यास्य समापनाय भृशं विज्ञापितो ऽहमवशिष्टमप्येतदी यांशं विषयसूचीशुद्धिपश्रनिवेशनपूर्वकं समशूशुधम । इयं परिनिष्ठिते ऽस्मिन् कार्ये, मीमांसाभाष्यचतुर्थाद्यध्यायनव कस्य संक्षिप्ते दुष्काSSध्ये व्याख्याने ऽपि मुद्रिते, नूनमेतद्दर्शनाक रीयसमस्तघ्याख्यानावलोकनस्थप्रमोदमाप्नुयुः पूर्वतन्त्ररहस्यमा र्मिका इत्युत्प्रेक्ष्येषां ऽपि निषधः समुपक्रन्तो मुद्रयिषा प्रकाशयितुः म् । परन्तु मुद्रणाश्रयीभूतस्य पुस्तकस्यैकस्यैव तत्राप्यशुखस्या ऽथ वधलब्धतया सायासं निर्वहणीये ऽश्न कार्यं सौकर्यसंपावनाय यतेके चनोधराण्या मुभ्यमाणैतद्रथपुस्तकप्रेषणेन, वस्यामस्तर्हि भृशमुपकारमेष सौजन्योवधीनामिति विशापयति । सं० १९६० आषाढयदि ७ खुधे। { महामहोपाध्यायो गङ्गाधरणाची