पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवर्तके । • A भेदनियतानियनपदवाक्यरचनाद्वारा व्यपदेशरूपभेदाभ्t स र्वशब्दानामर्थान लैकिकानां वैदिकानां च भेद इति प्राप्त ऽभिधीयते । प्रयोगचोदनाभावादेकत्वं तेषु गम्यते । तस्मात्सिद्धिः फनवच्चेदविभागाद्भविष्यति ॥ भदं सत्यपूर्वात्सर्ववैदिकपदानामनवगतसंबन्धत्वेनार्थान्य- त्वात् क्रियाकारकसंसर्गात्मकप्रयोगचदनानामभाव एव स्या- त् ॥ एकवं सति सद्भावादिति वा हेतुवर्णना। अथैकत्वं प्रधानत्वाद्वस्वभदा ऽथ वाच्यत ॥ शब्दथैकवमिति वक्तव्ये ऽसृकववचनं अन्नादेव शब्दैकव क्तिमितुिं मत्ववमुक्तम् । अथ वा वस्तुमात्रपययत्वादुभय साधारण्यभिप्राये “वयैकत्वतिः । प्रयोगचदनाभावप्रसङ्गः परपक्षे खपक्षे व तद् वसिद्भिर्वेदवादिनैव सच विवदे ऽवक स्पते नन्येनेत्यत आह । प्रयोजनमतप्रमाणमभिधीयतामि- ति। तद्यते । प्रयभिज्ञारूपप्रत्ययविभागद् ज्ञायमानोभयप्र मेयरूपविभागाइ वाक्यनसम्इमत्रनिबन्धनापन्नपदवर्णवि षयवव्यपदेशाविभागह तथोच्चारयितृणं स्थानकरणप्रयत्न विभागाहा लक्षणविदां वा बहुतरानुगमनाविभागादिति - त्वर्थविकल्पाः ॥ प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् । एकशब्दोत्थितज्ञानग्राह्यत्वच्चैकवाक्यता ॥ यथाश्रुनगवादीनां यापि वाच्यान्तरे श्रुतिः। अथैकत्वाविरोधेन गणमात्रान्यता परा ।