पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २५५ यथा हि वमन गावो नरायश्चिपिटनासिकः । कर्णप्रावरण। धन्यं नराथंत्वच न यतः ॥ एवं मत्येव गोत्वादे। धर्म यदि विलक्षणः। नैतावत।र्थभेदो ऽस्ति विशेषानभिधानतः ॥ न च या एव देवानां ग।वस्ता एव।वश्यं सर्वत्र वैदिकस्य गो शब्दस्य वाया भवन्ति । मनुष्यगवीषु दक्षिणदिसाधनेषु सु तर प्रयच्यमानत्वात ॥ एवं हिरण्यपत्वं मर। यदि वनस्पतेः | देवलोके ततः शब्दः किमर्थान्तरवाच्ययम् ॥ यच्चैतदृकमस्माकं देवान मध्विदं यदि। रसवीर्यादिभिस्सत्र न शब्दथे ऽन्यथा भवेत॥ न च सर्वाप्रसिहत्वे गम्येतैको ऽपि कश्चन । तेनासिद्धेरमिद्वान नास्त्यन्यवनिरूपणम् ॥ अतो ऽवश्यमेतेषमेव गवादीनां देवसंबद्वनाम तनयन प्रतिपादनमिति वक्तव्यम् । अथ वा भूमिष्ठानमेव सतां केनापि गुणवादेन पृथिवगोलकत्रैलोक्यभ्रमणदिना वा पुराणोक्तेने दृष्टिवशाद्यथैव वयमपरि देवान्पश्यामि एखमधो ह्यपरिवर्तना दयमपि लोको देवैरुपरि दृश्यते इति उत्त।नवदनदृष्टिस्तस्मा कवेदयोरभिन्नाः शब्दार्था इति सिहे विचार्यते । किमदृक् तिः शब्दथे ऽथ व्यक्तिरिति ॥ है। च पशवपन्यस्तै भाष्यदरेण यद्यपि । व्याख्यातरस्तथा।यत्र कुर्युः पक्षान्तराण्यपि । नियोगेन विकस्पेन हे वा सञ्च समुच्चिते । संबन्धः समवायो वा विशिष्ट वैक्रयेतरा ॥