पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २४७ बन्धेन विशिष्ट जातिरथ विकल्पो ऽथ समच्च यः। एवं समदा येनापि विशिष्टता योज्या । तथा किं संबन्धेनैव विशिष्टया जा|- त्यैव विशिष्ट व्यक्ति तैवंविधया व्यक्तयैव विशिष्टा जातिरथ विकल्पो ऽथ समुच्चयः ॥ एवं समदयनव विशिष्टयेयपि योजयितव्यम। एवं जाति लिङ्गयोर्जातिकरकयोर्जातिसंख्ययोश्च प्रत्येक जातिव्यक्तिप छविकल्पितसमच्चितपश्चोत्थनं दर्शयित्व व्यक्तेर्निङ्गादीनां च दशयतव्यम् । तथा निङ्ग संख्या निङ्गकारकसंख्या कारकयु- गनान्यपि विकल्या प्रत्येकद्वित्रिनिनादिमद्वनेकजातिव्यक्ति jवकन्स्त्रयाग9वयागश्रया दर्शयितव्य। । एवं शब्दस्वरूपस्य पनजयादिभिः सह । एकद्वित्रिचतुष्य वषट् सह विकल्पना ॥ एते चत्यन्तनिष्कष्टः पञ्च यद्यपि न स्थितः । बट्टा तथापि भिद्यन्ते जातिद्रव्यगुणादिवत् ॥ सर्वत्रेन्द्रियन्निङ्ग।भ्यां भेदः स्तोको ऽवगम्यते । शब्देन तु सुसूक्ष्मोपि वस्तुभागो विभज्यते ॥ पदाप्रभति चेवं या प्रज्ञा ज्ञातुविनृम्भते । पुपिता सा पदार्थेषु वाक्याथषु फलिष्यति ॥ अत्र चाकतिरेवेति दृढः पझयमकतः । इतरे त्वन्यतः सर्वे व्यक्तिपदानुयायिनः । व्यक्तौ निराकृत।यां च समस्तानां निराक्रिया। सनभति न सर्वे ऽमी भाष्यकारेण दर्शिताः ॥ न चैतस्मान्न सत्येव न चैते निष्प्रयोजनाः। विकल्पित हि जिज्ञासोः प्रज्ञविकसनशमः ॥