पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायप तनीयः पादः । २६९ अपर्यायस्पतैरुक्तं धातुभिः प्रविभज्यते । पनर्विधनसंख्याख्या गुणप्रकरणन्तरं । अन्य तु भदचयाः कमणमव मन्चत । अपि वा व्यतिरेकस्याद्देशादेकरूपता । पशब्दाविभागाच्च वक्ष्यत्येतद्धि जैमिनिः । एवं प्रपञ्चितं सर्वमर्थसामन्यमाकृतिः ॥ न संस्थानं कुत हृतदात्मादिगुणकर्मस् । सर्वेषु हि पार्थिवपु गवादिघटादिषु संस्थानं भवेत् । अग्नि तोयवय्वाकाशादीनां तु पार्थिवद्रव्यपरिग्रहवशादाकारा वृत्तिः कलयत न स्वातन्त्र्यण, दिक्कालात्ममनस तु गुणकर्मणां च न कथं चिदपि संस्थानं संभवति। समान्यमात्रं त सर्व ख विशेषानुवृत्तिरूपं संभाव्यते । तदेतदेवाभिधेयाकृतिचक्षणी न।वयवरचनसंस्थानाकतिवमवकल्पते ॥ संस्थानस्य च नाशित्वाप्रतिव्यक्ति च भेदतः। स।मन्यव्यवहारत्वं नाकतित्वे ऽवकल्पते ॥ अथ संस्थान समान्यमाकतित्वेन गृह्यते । अश्वादिष्वपि तयत्वद्वेदाकतिसंकरः ॥ न च।वान्तरसंख्यानं सर्वगोपिण्डवत्ति यत्। अश्व।दिभ्य निवत्त च गोशब्दालम्बनं भवेत ॥ तस्य दृ] पल शणमालोच्यम।नं न जा।तेरन्यदभ्यते ततश्च जt- तिरेव समान्यमिति न्यायेनापद्यते । तेन प्रथमपादे रुचक स्वस्तिकवर्धमानकोदाहरणत्संस्थानकत्यभिधानशङ्कया ददर्शनवदासीदित्येतय प्रश्नोत्तराभ्यां व्यावर्धते । अतश्च द्रयाणकर्मण यावत्किं चिप्रग, व्यक्तिभ्यः समान्यं तत्सर्व ३२