पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ तन्नवातेक । A - कन च घ्यंत न त्याग प्रकृतरुपपद्यत । अमूर्ता द्वाकृतिर्नित्या नावघातादिभाजनी(?)।। तद्विधिः प्रतिषेधो व तनास्य नावकल्पते ॥ व्र।इनवद्दन्ति, पशं संज्ञपयति, सोममभिषुणोति, पावयति, सोमेन पशटुन त्रीभिश्च यजतइति यावन्त एवमादयो विना शिमर्तिमदि पयः संस्काराः प्रयोजनसिद्धार्थ चा तेषां प्रयो गचदनाया प्राकृत।वभावाद्युक्ता तु भावात्क।य्यं प्रधनत्व।च्च पदार्थप्रतीतेर्वाधीनत्वाच्च सर्वपरुपचेष्टनाभवर्यं विधिविप यत्वथोग्यधावयार्थपूरणसमर्थपदार्थकपनमङ्गीकर्तव्यम् । तथा यदपि ब्राह्मणो न हन्तव्यो न कन्नडजं भक्षयितव्यमित्यादि प्रतिषेधविधानं तदपि प्राप्तिपूर्वकवं साषेशत्वदृक्तं च प्रानि संभवादाक्रतश्चनधकारादसत्य प्राप्तवनयंकमव स्यात् । त ।ोन शब्दथन प्रयागचदनन भव भवति स एवाभ्यप गन्तु न्ययो न तत्वज्ञानमात्रदृष्टसिद्धार्थपदर्थकल्पना यक्तेति । स्यादेतद्युक्तिसंभवत्प्रयोगचोदन । सु व्यक्तयर्थततोन्यत्रकुत्यर्थ एव भविष्यतीति । तदसत् । न्य।येन हि स्थितमेकस्य शब्दस्यार्थ क्यमनवस्थितसंवन्धानेकादृष्टवाचकशक्तिकल्पनविकल्पदोषप्र सङ्गात् । संबइन च।र्थानामन्यतरभिधानेनैवेतरत्र प्रतिप त्तिसिद्धेः। कथं ततिप्रत्यय इति चेद् अत आह । विभा गादिति । यतन्तु नित्यमेव व्यक्तया कृत्योरविभागस्तमायक्तिर भिहिता सती शकोUयेवाकृतिं गमयितुम् । तदुक्तं तहूताधिक र णे । यस्य तु पदस्य यथेभिधेयत्वेनश्रितस्तस्य तत्परिद्वरा संभवदवश्यं तत्रस्थस्यैवार्थान्तरं लाक्षणिकत्वेन२५गन्तव्य- () भा नभ । 3 ।