पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवतिक । प्रयमध्यायस्य चतुर्थः पादः । •A उक्त समनयदमयं तस्मात्सर्वं त दथ स्यात् ॥ १॥ एवं स्मृतिमदिनस्य वेदस्य प्रामाण्ये सहे ऽधुना वाक्यार्थ व्याख्यानावसर सयपरिसमाप्येव प्रमाणास्लु क्षी कन संवन्धन । नामधेयचिन्त।याः प्रस्तावः क्रियते । के चित्तवदाः । किम्- फ़िदादयो गुणस्य प्रमाणम्, उत क्रियाणमेव नामधेयवेनेति । तदयुक्तम् । एवं सति हि समतमेव शास्त्रं प्रमाणलक्षणद- भिन्नं स्यात् । सर्वत्र ह्येतद्विचर्यते, किमिदं वाक्यमस्यार्थस्य प्र ममुतान्यस्यति । ये ऽपि चैते वे अपि सत्रे पूव।त्तरप्रश परि कन्यैकधिकरणत्वेन व्याचक्षते तैरप्यक्त समाम्नयेदमयीमि- त्यनेन सूत्रेण कः सिद्दन्तानभिप्रेतः पूर्वपशनुगुणे ऽर्थे वि धीयतइति वक्तव्यम् । नह्यक्तैौदमथ्र्यान्तर्भाववचनमुङ्गिदादीना मनिष्टम्तद् द्वयोरप्यधिकरणयोरनुमितपूर्वपक्षयोरुत्तर पञ्चसूत्रद्वयमेतदिति व्याख्येयम् । तत्र प्रथमं तावदुङ्गिदादीनु- दाहृत्य संदेः क्रियते, किमेते कं चिद्दर्भ प्रत्युपयोगं गच्छन्ति, उत नेति । किं तावत्प्राप्तम् । अनयस्य क्रियार्थत्वदित्य- नर्थक्यम् । अत्र च ॥ तयंशवेप्रमाणत्वादुद्भिदादि ततो ऽधिकम्।