पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २९७ न चधात्वनुवादो ऽत्र कथं चिदुपपद्यते। प्रकृताप्रकतभावतत्कर्म विधीयते । सायमूर्वादिसंयुक्तैर्गुणो वाक्यैर्विधायने। । शवं न श्रयते कर्म प्रकतं नास्ति तेन तत् ॥ दूरस्थस्यानुवादश्च व्यवधानान्न युज्यते । तस्य बुदवनरोद्दत्कोण्डपयिनङ्गमदन् ॥ विधोयतांt विशिष्टं चेत्कर्मत्येवं विकल्प्यते । न चेदन्येन शिष्टाः स्युस्तत्प्रख्यं चेति चोत्तरम ।। न चतुथास्मासस्य लक्षणां च।त्र विद्यते । न च तेन विना शक्या देवतविधिकथन । यः कश्चिदव संन्धः षष्ठ।तत्पुरुषङ्गवत् । अनुवादे ऽन्यतः मिद्धे कथ्यताप्यश्वघासवत् ॥ विधातव्यश्च संबन्धो भवेत्परपदार्थयोः । प्रतईमे ऽपि तनष वह्निनैव वधायत ॥ एकदेशशे ऽपि च ज्ञानान्ननवदो ऽपगच्छति । अघारस्यापि संबन्धः क्लेशनपशकर्मणा। । सामानाधिकरण्यं च साध्यtशनह कमणः । विस्पष्टं द्रव्यगमत्वं न च।घरस्य गम्यते 2A तद्व्यपदेश च ॥ ५॥ अथैष ज्येतिरित्यदिवर्जम्।करणम्। तेषां तृतीयानिर्दे शाभावाद् गुणविधित्वानुपपत्तेः । ते ऽपि च वाक्यान्तरेषु यदा व्यानिर्देशं प्रतिपद्यन्ते तदा विचर्यन्ते। अथ वा प्रथमनिर्दे शैन द्रव्यमपि प्रस्तुत्य पश्चात्तत्सध्योपन्यासः संभवतीत्येते ऽपि A ३८