पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २९९ तत्वात् । अविधेयगता द्वि स्तुतिरन्यत्र संचार्यंत यागस्तु ख यमेव विधभागत्रेति न द्रव्यं स्तूयते विधीयते वा । पुनरपि च यगेन द्रव्यलक्षणाद्विप्रकृष्टता । समभिव्यादराच्च द्व्यवदेव यागवचनमत्वं मख्यम् । वध च तव लक्षण ममानवदे । गण- वचनभ्यश्च मतुब्लोपः स्मर्यते न द्रव्यवचनेभ्यः । इव।र्थस्तु परश ब्दस्य परत्र प्रयोगाख यमेवोपजायते । मत्वर्थनझण च स्वयं कन्पनीया, कृप्तस्तु वत्यर्थः । यथा वै श्येन इत्यादिना । पूर्व- क्त।श्च धातुपारार्थप्रत्ययविप्रकर्षादयो दोषा वक्तव्याः । • • नमधयं गुणश्रुतेः स्याद्विधानमिति चेत् ॥ ६ ॥ तन्त्रसंवन्धेनाख्यातपदस्यधात्वर्थः फलं प्रति करणं गणं च प्रति साध्यो भवन्न विरोत्यते । तेनोद्भिदा यागं यागेन च पश् न् भ।वयेदिति युगपद्विधिव्यापारविनैव मत्वर्थलक्षणया संब न्धसिद्धिः । तथाज्यादिपदस्य तन्त्रेण स्तोत्रसंख्यादियोगः । त मात्सर्वत्र त्वत्परिकल्पिते नामधेये गुणश्रुतेः प्रसिद्धादिभिर्गु णप्रत्ययानपगमत्तद्विधानमेव भवत्वलं नामधेयत्वेनेति यथासं भवं सर्वाधिकरणक्षेपेणेदमारभ्यते । तत्रेदमपि वाक्यं शरदं भविष्यतीति वाजपेयोपन्यासः। सर्वाण्येव त्विडोद।च नव्यानि । I३ च ॥ करणेपूपदियेषु याद्यात्सध्यत्वकल्पना। तस्य गणविधानेन नास्ति मत्वर्थलक्षण । तुल्यत्वात् क्रिययोर्न ॥ ७ ॥ =