पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० तन्त्रवार्तिके । क्रियागुणन चानन्त्यन्न शक्यः प्रतिव्यक्ति सम्बन्धो ऽनुभवि तुम् ॥ एक स्रुमेव च व्यक्ती बाल्यादिष गणक्रियाः। अन्याश्चान्याश्च शक्यन्ते नाभिधानमसंगतेः ॥ न च सामान्यात् स(मान्यं शक्यते कल्पयितुं जात्यन्तरे ऽपि क्व चित्कमt चित्सङ्गात् ॥ तत्र मिं इत्वमेवास व्यवच्छेदकरं भवेत्। तच्चानभिहितं नैवमक्तं चेन्नान्यवाचिता ॥ न ह्यनभिहितं सिंहृत्वं गुणक्रियाणां व्यवनोदकरं भवति । अप्रतीतेः। अभिहितं चेत्त प्रत्ययादेवशेषगणक्रियावगमादभि- धानपातयनवसाय इति समदयवाचिनमेकदेशेष न गृणत्व सम्भवः । कश्चित्पनरद्द समारोपिततद्भावो गेण इति । तस्यैत- न्मतं न कथं चन परशव्दस्तया जात्या स्वनिबन्धनभूतया वि नात्यन्त।नभिधेयक्रियागुणमात्रहारेण न्यत्र वर्तितुमर्हति । न च सिंहशब्देनप्रवर्तमानेन सिं दो देवदत्त इति समानधिक रण्यप्रयोगो घटते । कथं तर्हि । अर्थेष्वर्थान्तरात्मानमध्यारोप्योपपादितम् । वाच्यमासाद्य शब्दान स्वयम व प्रवर्तनम् ।। सिं हृदिसदृशक्रियागुणदर्शनेन हि देवदत्तादयः सामस्त्यप रिकल्पनया सारूप्यमापद्यन्ते । ततश्च स्खर्थएव शब्दः प्रयुज्यते न चैतावता मुख्यप्रसङ्गो ऽर्थस्याध्यारोपितत्वात् । यत्र तु स एव बाथं न समारोप्यते तत्र मुख्य इत्यदोषः । तत्रेदमुच्यते नैत- त्कल्पनया अशक्यत्वात् । तथा हि ॥ आ संकीर्णखभावं सत् वस्तवस्वन्तरात्मना ।