पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । ३२३ प्रयोगः । तत्र कतरत् खपुष्यमन्यत्। त्वया सिं इत्ववदवधारितं यदध्यारोप्यत तन खपृष्यस्वरूपमेव तावदध्यरापात्मकमभ्युप गन्तव्यं, न चेतस्य लोके गणत्वप्रतीतिमुख्यार्थान्तरभावात् । प्रथमप्रतीतत्वाद्दि खएष्यदि स्वरूपं न मख्यत्वादपैति । कथम- सतो मख्यत्वमिति चेत्, तुल्यमिदं भै।uत्वेपि । यत्र त्वध्यारो- यते स गणः न यध्यरीयते खqष्यं वारोप्यमाणं विषयान्त रभावात् स्वयमेघध्यारोपाते वा तवैतत्स्यात् । विद्यमानघट दिपं तत्रध्यरोयते न गैौणत्वमिति । तदयुक्तं खपघ्य।दं । सरूपप्रत्यया गत्पादात् । अवश्यं द् ियादृक सम्बन्धकलेर्थे ऽन्- भूतस्त। । उत्तरकन्नं ग्रहीतव्यम् । न च शशविषाणाद्यर्थः स धूपेणानुभूतपूर्वः न चार्थान्तरसङ्कपग्रह णेन खपुष्य सम्बन्ध यूह्यते ययास्तदवयवयोरर्थसम्बन्धनभस्तयनव गौणत्वं म ख्यात्मभाववधात् । कथं तर्हि शशविपणं नास्तीत्य यते यदि तत् सङ्कपेण न प्रतीतपूर्वं सङ्घप्रतीतस्य वा कथमत्यन्तप्रति- षधोपपत्तिः । पश्य । अन्यत्र जातसवः पदन्यत्र बय्यंत । न वकन्नव सद्रप्रममद्यं च गम्यत ॥ तेनैवाथरोयतइति चेत्, नध्यारोप्यस्याप्येवमेव प्रदेशा- न्तरमङ्गवाधीनत्वात। न चान्यमद्भावेनान्यस्य ध्यारोपः मध्य ति, श्रमबन्धात्। कथमूषरसद्भावेन तोयपाध्यारोप इति चे त्। प्रदेशान्तरे तोयमङ्गवप्रतीतेवैषम्यम् । कथं तर्हि शशवि घाणं नास्तीति प्रयोगः । पूर्वं नैवाभावेवशते नास्तिशब्दो ऽनुवा दक इति के चित् । अथ व सामान्येन प्रागभात्रदिषु न।ति - शब्दः प्रवर्तमानः शशविषाणशब्देन विशोध्यते न शशविषण- |