पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ४ २ तत्रवतक । कथने तन्मात्रमेत्र प्रयोक्तव्यं नाख्यातप्रत्ययोषि, न च तदानीं विविच्य ज्ञायते केनांशेन क्रिया प्रत्याय्यतइति। अत्र त भाव- येत्कयदिति व। पनरपि लि इ. प्रयज्यते एव। अत छ यो ऽनेन यजतेः परेणार्थः प्रतिपादितः असै भावयतेरपि परेण तेनैवे त्यधिकावाप एव भावयतिः । तस्मादवैदिक इति । अत्रभिधी = S यत । सर्वत्रैव तावत् । मिडू क्रतुं क्रियावाचिन्यख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थे ऽवगम्यत ॥ इ इ केयश्चिदातयः परा तिङविभक्तिरुच्चार्यमाण क च त्मन्नभमात्रमेव व्यापारं प्रतिपादयति यथा ऽस्तिभवनिविद्यति यः। श्रपरयस्त निबे कतर अन्यात्मनाभविषयव्यापारप्रती तिः । यथा यजति ददाति पचति१) गच्छतीति। द्रव्यमेव च वि शिष्टशक्तयुपेतं प्रचलितात्मतत्त्वं विप्रक्रीणे खभावं पूर्वापरीभूतं प्र- थमावस्थातः प्रत्युत परामवस्थमप्रप्तं व्यापारशब्दवाच्यं भवति । तत्र कदा चित्कीव एवमवस्थः प्रतीयते, कद चित्सिद्दे कत्त- C = A यन्य । तद्यद करवा ऽवस्था । भवति तदस स्वयमवान्य अदात्मलाभमपद्यमाणः परनिष्यत्तवप्रियमाणत्वन करा- तिशब्दवाचतां प्रतिपद्यते (२) । यदा तु लब्धमको ऽन्यत्र व्या प्रियते तदा करोत्येवमपदिश्यते । तथा च किं करोति पठति गच्छतीति सामान्यविशेषरूपेण समानाधिकरण्यप्रयोगो दृ श्यते, न त किं करोति भवयति चेति प्रयज्यते। तस्मारब्धा मकक कर्तृव्यापारवचनानि करोत्यर्थवन्ति आख्यातानि। तत्र । (१) पठतीत्याधिकं २ पु° पाठः ।। (२) भजतःति २ पु° पाठः ।।