पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ शमधार्तिके । यदि चि असम्बन्धिना केन चिरफचे सध्येत तीन दोषः स्यात् । यागाचिया तु शतया साध्यमानं यागेनैव साधितं भ वति । सर्वसधनानामिष्टफनप्रवृत्तावन्तराधिकव्यापारवश्यं भावित्वात् । अय वा सर्वमेव कार्यं दध्यादि क्षीरादेरुत्पद्यमा नं न सहसैव स्थूलेनैवात्मनोत्पद्यते। किं तर्डि, सूक्ष्माणि ताव- छुपान्तराणि अनुभवति । एवं स्वर्गादयोप्यदुरादिस्थानीय सवदपूर्वावस्थां प्रतिपद्यन्ते तया चोत्पद्यमानया नएखोत्पन्न। भवन्ति इत्येतावानेव चात्र वर्तमानः कालो यदत कर्मसंक स्पाप्रभुत्यामवन्त्यफलावयवोपभोगात् । अत्र च ॥ कठपक्तव्यमित्युक्ते निर्दिष्ट। चलनक्रिया। अझरं जयमानं च वृश्चोयुत्पन्न इष्यते ॥ यत्तु सम्भावनापदमपूर्वं नारूढमिति तदयुक्तम् । कुतः ॥ विनाशित्वेन विज्ञातं साधनं लोकवेदयोः। असम्भावित समर्ये स्थायित्वं चद्यते कथम्॥ नूनं विनष्टस्याप्येतस्य सामर्थे कननिर्हत्तिकालावधिं याव दास्तइति चि यावन्नावधार्यते तावद्दिनाशिनी क्रिया 'चोदयि तुमेवाशया ससात्संभावना ऽवधारणा च प्रथममेव सिद्धेति॥ म चाप्तिक्रान्तियागेभ्यः पुरुषेभ्यः फलङ्गतिः । अतिक्रान्तमनतिक्रान्तविशेषस्तव नास्ति च ॥ यदि चि अनाङ्कितसंस्कार एव यागानश्येयुस्तनः प्रागव स्थातुल्यत्वात् अतिक्रान्तानतिक्रान्तयागयोः को विशेषस्याम्। आत्मत्वं तावदविशिष्टमुभयोः। यागत्वमपि चि विनष्टकृनया गयोस्तस्यम।न च क्रियारचितस्वस्थान्तरसमवेत्रस्य() क (१) अगस्त तरगत २ पु• पढः ।