पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ सन्त्रवार्तिके । वनंत्यमनुगचकवन गृह्यते नैवं द्रव्यम् । न च तस्माददृष्टक स्पना क्रियानिर्वर्यत्वादपूर्वाणम् । यत्रापि तावद् द्रव्यं सा शफस्य चद्यत यथा गोदोहनेन पशुकाम इति तत्राप्यन्य प्रयोजनक्रिया द्वारमन्तरेण नापर्यं भविष्यति । किमत यदा न कस्य चिदङ्गत्वेन सक्तवः श्रयन्ते । न च किं चित्कल्पनाप्रमाण मस्ति । द्वितीयेति चेत् । न वेत्यत्तरम् । द्वितीया चि सक्तून प्राधान्यं वदन्ती होमं तदर्थं कुर्यान्न सत्य ऽपूर्वमिति प्र तिपत्तिम्। तेन द्वितीयाप्रसदाङ्गवेदोमः सवर्थः । कथं नाम मव्याप्ताः सक्तवः स्युरिति । नान्यस्मै प्रयोजनायाश्रघण।त । ते चामो भवन्ति इमे कृते सक्तवो इममम्ब इति प्रागेव प्रयो- जनलाभात्पर्यवसिता द्वितीया निष्प्रयोजनेष्वपि, वमं प्रति प्राधान्यमात्रेण कर्मत्वसिद्धेः। तत्र सिद्धे वाक्यार्थे पद्यान्न पक्ष स्ट क्रतवैपयज्यन्तइति ज्ञात्व । तद् वन।इ। ऽदृष्टं कल्प्येत प्र- धान्यज्ञनं वा भ्रान्तिरिति । तत्रञ्च । न तद्वचन।च्छक्यमन्यत्क- स्पयितुमिति। प्राधान्याविवदेव न्याय्या । ततश्च दृतीयार्थसिद्धिरि ति मत्व मदभाष्यकारेणेतां दृतीयायाः स्थने द्वितीयेति। तेन वैषम्यं ममंमार्गयो, सक्तूनां निष्प्रयोजनत्वेन तदर्थत्वत्पुरो जाशादेश्चान्यशेषभावेन पथं निकरणदिसंस्कारार्दत्वात् । डढे च श।स्त्रर्थे ऽवस्थिते दृष्टोपकरभवे ऽणदृष्टकल्पना भविष्यति। लोके ऽप्यदृष्टाथः संस्कारा आचररा।ङ्गम्यन्त यथा ग्र।मामन्तर दागतान शान्त्यर्थमग्निनवणदध्यशनप्रभृतेः शिरस उपरि भ्राः मणं शचिदेशप्रतिष्ठापनं च । न चस्यानुपपत्तराचरप्राम ण्यान् । तेनादृष्टद्यानमपि तुल्यश्रुतित्वात्सिद्व गुणभावः नन्ववं सति सर्वत्र प्रयोजनवती।कृतमेव द्रव्यप्राधान्यमिति न वक्तव्यं