पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । १२१ मेव दर्शयति । क्रियापदानुपादानादग्निः पूर्वेभिरित्यपर्यवसि ते ऽर्थे वृत्तवशेन पादव्यवस्था। ननु चाग्निमीनइत्यपि समस्ता या च एव।र्थवत्वन्नेव प्रतिपादमर्थ पर्यवस्यति इति न वा यमर्थवशशेन पादव्यवस्थेति । कथं न वाच्यम् अग्निभीने पु- रोदितमिति तत्रत्प्रत्यक्ष समानो ऽर्थे दृश्यते। परयोः पादये (१)रममस्र इति चेत् न।ख्यातानुषद्वेण समाप्ने मिट्टत्वात् । त स्मात्सधूक्तमदर्थवशेनेति । एतस्य त प्रदर्शनार्थत्वन्न वृत्तव शव्यावृत्तिरित्यनिषिद्डवम् ॥ ११ ॥ गति षु समख्या ॥ ३६ ॥ तेषामित्यनुवर्तते । अत्रापि स एवाभियक्तोपदेशोपन्य सः । प्रययाद्यथाम्लं दधति पूर्वत्रैव वाच्यं सदनादरादि द।हृतम् । अथ वा यथा ऽनेकधर्म ममादरे सति दधिगुडः योरसविशेषमात्रमम्ल Hधुरशब्दावुपददति । तथा सम शब्दो गीतिमात्रमित्यत्रोदाह्र णम् । ननु च प्रत्यागम्यत्वद् सविशी पञ्चभियुक्तोपदेशे ऽनुवदत्वानैव प्रमाणम् । नैष दोषः प्र त्यक्षमेवात्रेति करणवच्छनं निदर्शनम् । एतदुक्तं भवति । यथा ऽस्तं दधि मधुरो गुड इत्येतद्विज्ञानं प्रमाणमेवमभियुक्तो- पदेश इति गीते विशेषणत्वत्पूर्वेतरप्रत्य।यने सत्य।कृतिवद- भिधेयत्वं निर्णेतव्यम् । आ इ च ॥ एक खएडेन शब्देन विशिष्टो यत्र गम्यते। विशेषणस्य वाच्यत्वं तत्र सर्वत्र जायते ॥ १२ ॥ (१) पदयो।२ पु५ १ठः ।