पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीपाध्यायस्य तीियः पादः । ५६९ संयुक्तै। प्रकृतानुवादे । अथ वापूर्वकर्मविधी तत्रेतरे गणविधय इत्यपि सर्वं यथोपन्यस्तेनाप्यधिकरणर्थेन न संगच्छते ऽथ वे तदेव विचर्यते ततः पूर्वं नोपन्यसितव्यम् । अपि च ॥ भेदे च दृष्टसमये समप्राधान्यसिद्धये । कथं शब्दान्तराभ्यासेयेतुत्वेनोपवर्णितै । शब्द।न्तरत्वादभ्यासच भदस्तावदुच्यत समप्रधानत्वमष्य तभ्यमेव प्रतिपाद्यतइत्यपूर्वा युक्तिः । न वमधिकरणइयशरी रस्य विविक्तः पक्षये तव दृश्यन्ते येन तन्मे विचरद्वयमिदं प्रस्तुतमित्यध्यवस्येम। तस्मादेवं समर्थयितव्यम् । इदभ्यामा - णभेदातिप्रसङ्गापवादर्थमधिकरणे आरभ्यमणे यथदाञ्चता नां मध्ये ते एव यावरणे य एवं विद्वन्यैर्णमाम यजते य एवं विद्वनमवस्t यजतइति। तत्र संदेहःकिमेते। यजतिशब्द वपर्ययोः कर्मणोर्विधायकं उत पैकर्णमास्यमावास्याशब्दश्य खभिधेयकनविशेषयुक्तकर्मप्रतिपादकाभ्यां विशेष्यमाणंप्र ।नेव कांश्चिद्यगाननवदत इति । तत्रेतरेषामापनेयदीन गुणत् प्रयाजादीनामभ्य।स।।।दोन शब्दान्तरत्वात्लि भेदे ऽधिकर uपक्षद्वयप्रयोजनभूतसमप्रधानभावङ्गाङ्गिभाववि- षयत्वेनोपन्यसो नधिकरणशरीरविषयत्वेन । न हि समप्रधा नत्वमङ्गाङ्गिभावश्चाधिकरपद्मवित्यक्तम् । तदिह पैर्णमा स्यमावस्यासंयुक्त संयुक्तयोर्विधाठवं तदभिधेयकर्मभेदः समस्तघा - रादीन समप्राधान्यमित्येतत्रयमत्तरोत्तरफलत्वेनाविनाभाव संबन्धादेकः१)प्रशस्त,था तयोरनुवादत्वं तद्व्यकर्माभेदः आ ग्नेयादीन्प्रत्य।घरादीनामङ्गवमिति तेनैव प्रकारेणपरः चि (१) सेयमेकं इति पु० पाठः ।