पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य तोषः पादः । ७१ मास्यमायास्ये प्रयुपादानाभावाद्यत्र क चनैकत्र प्रदेशे ऽनुष्ठानं स्यात्। तसा नैतद् (क्यं ता। तुल्यर्थमिति प्रकृतिवकिंचिकर त्वत् वितेनेव सद्यः कलत।यै गच्छति। नन्वनेन तन्त्र प्रयोगः सिञ्चत् । ममे दर्शपूर्णमासयां यजेतति देशनानुपादेयत्वा- त्सदित्यविवशोपपत्तेः । तत्रोचते ॥ समस्य केवल नंव तन्त्रत प्रतिपाद्यते । तेन सर्वे रस।वे को ग्रह्य न वच वः सम। ॥ भेदेनापि हि प्रयज्यमानननामनन्यदेशगमनमात्रेण दे शप्त श्रवस द्वः । प्रथेतरेतरयोगवशद्यदैवैक' ममेन यागो यु- ज्यते तदेवेतरोपति तन्त्रवच्यते । तथा सति घण।मपि यग पदुपादानत्तथैव प्रयोग प्रमक्तः स एव विरोध, यदि पुनरुत्प तिवक्यनर धन प्रवर्तते । ततः प्रत्येकं कनसंयन समं प्रतिस्थादित्यं संपादनीयमिति प्रखंव पैर्णमास्यामवस्थासु प्रयोगः समाप्येत । अङ्गानि च तावतः कालादनुकृष्यमाणानि प्रयोक्तव्यानोति यत्र क 'चनान्तरले क्रियेरन् ॥ अथ व। प्रति प्रधाना।वृत्तन्यय्यवादक | प्रधानं सङ्गमपवृज्यत । अथ तु यावतोत्पत्तिकान्तो विरुध्यते तावन्मात्रं परिचय पैगपद्यन अन् समसंबन्धः कर्तव्य इत्यवधायत, तत एकस्यामेव पर्याय ममावास्यायां वा त्रिकयोः प्रयज्यमानयोर्यस्य कस्य चिरसमी पङ्गनि प्रयुज्यन् । अथ वा तदर्द्धमास वसन्तरालं यत्र वा चना शनि। सर्वे हा सै। प्रधानकात, प्रधानकालाबविर्भावश्च सु भावयितव्यो नात्यन्त स्मीयमशक्यत्वत,।नैतेना।यभिप्रेप्त प्रयोगसिद्धिः । अनेनैव फलवाक्यमपि प्रत्युक्तं फलस्यापि देशवः देयानुपादेयत्वास्वनिप्तरेतरयुक्तान्सङ्गान्प्रति तत्र त्रि