पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वतीयाध्यक्षः -ः पादः । आ शर्मा आगच्छतीत्येकधर्मयुक्तं सकृदेव प्रयुज्येत । अभेदे नु यथाप्रकृतेति ॥ • A द्रव्यस यगचोदन पशसमयः प्र करणे ह्यनर्थको द्रव्य संयोगो न हि त स्य गुणार्थेन ।।१७॥ पशोर्ट "प्रतिपादनप्तरत्वात्पूर्वाभिधानम् । है। वात्र शब्दै समुद्यनुवादत्वेनाश इव ते पशएशब्दस्तदश्नीषोमसंधानु मिस्र छ यजिः । ईदृशं चैतनयं शुननुमितैकदेशनिष्यनं य- दग्नषोमीयेण पशन यजेतेति । तत्र किं बृदयावेन पश्- शब्दो ऽनुवादे। ऽवद्यत्यनुमितान यागाम च यज, उतपूर्वः पश्यर्यागश्च विधोयते सत्रेतरे गणविधय, इति संदिह्यते । मयैन्द्रवायवादिवाक्यैर्द्रव्यदेवतासंबन्धानुमितो याग()तद्न श्च सोमरसः किं यजतिसमशब्दाभ्यामनूद्यते, किं वा द्रव्ययुक्तं कर्म विधीयमइति । किमवद्यतिशुक्षतिभ्य चोदितानामित्य नयोर्यागपर्यायवाभावात्तत्संवन्धनमिवान, सङ्गताख्यमप्रय यविचिमान वेत्येतप्रदर्शनार्थं सङ्गष्यम्। आजभनिरपि च तद सुमित्रयज्युपखशयर्थः। अथ वावचनं नेव यागनुवाद इत्युप न्यस्यने, कथं तर्वि, सदशिन्नस्यसंपूरॉन्स्यअनिरषादक्ष- दुरेणैव च प्रत्यवदानं देवतासंयोग।नयन ग यागानामनु समम्, जम्न पथुसंयुक्त एक यागऽनुमीयते इति । तया सोने ऽप्यनेत्र, अशो यतोशेन द्रव्यgनमिति। तथा हि - (१) संयमनुतमम इति २०पाठः। ६४