पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भश्चर्यंविखध्वनि तवैवं च सत्यपि थडेसनयुक्त कर्तव्यदिति श्रूयते सत्र€g|ने न किं चित्प्रयोजनमस्ति । त् नागस्यैत देवता भविष्यन्तीति ज्ञात्वा विगपि प्रथम विनियोगेन तद्विषयस्मृत्यर्थत्वं विज्ञायते । नैतदस्ति । कुतः ॥ सर्वेण विधिवे।य प्रयोजनमपद्यते । तडे लायामतः करप्यो दृष्टादृष्टार्थनिर्णयः । ऐन्द्रवायवं गृह्यतीति एतद्वाक्यप्रवृत्तिकाले किं प्रयोजन मित्यपेक्ष। भवति । तत्र यद्यपि प्रकरणवशादितिकर्तव्यता मकस्य ग्रहणस्य यागसंबन्धः कथमपि भवतीत्यवधार्यते तथ पि देवतानामन्यसंयुक्तत्वदति यरूपत्वच्च न प्रकरणेन या गार्थत्वं विज्ञायतइत्यवश्यं यागसंबन्धनिरपेकं तवइ प्र तिप्रयोजनं कलयमित्यदृष्ट कल्पनमापद्यते । तस्मिंस्त शास्त्रवे ह्या यमवधरिते यद्यनुष्ठनकाले इष्टमप्यनुनिध्यादि भवति केन तन्निवार्यते । न तु तेन शास्त्रप्रवृत्तिः प्रतिबध्यते । तेन प्रतिवाक्यं देवप्तसंयोगानामदृष्टार्थत्वात्समुच्चयः । न च तत्र यसमित्संबन्धेन क्रियते तत् तनूनपत्संबन्धेनेत्यनेन न्यायेन भे देन मुन देवता ग्रहण संघट्ट नोपपद्यते यदि मरणं नावर्तते इति प्रनिदेवी मोमो न वेतव्यः । एष तावत्सूत्रार्थः । तद- वनसंयोगभेदाचणकर्मणे ऽभ्यास देवस संयुक्तमयमुं. स्काय्द्यgथावदनर्थकं च संयोगान्तरश्रवणमममुष्टयमन् मतुर्थी स्याम्। तेन श्रवणस्य भेदः संस्कार्यं द्रव्यं प्रति युवा | घन्ति ग्रहणानि . यागप्रक्रमात्मकवान्न ग्रामाते `अयं संस्कर्तुं शक्नुवतीयेनसपेनेि : अधिकति, * स य एतानि द्रव्याणि देवस्रसंघनभमप्रविश्यकता