पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. यवैः। यागोपि चाविलगडचक्षकः शुनिसिङ्घाक्यैवनामलभमानः प्रकरणस्य चेडशे वतुन्यक्रियात्मके व्यापाराभावाद् मधणेषु तावद्विनियोधकं भवति । तमि च पर्यायविधानद्भिन्नाट संव न्धित्वच युगपद् ह्यन्ते तदशेन देवतानामपि समुच्चयसिद्धिः ५ नन प्रकरणपृतनामध्येकार्थान पुरोडाशविभागमन्त्रप्रभ गमिष्यतएव विकलःसत्यमिच्छे न तु तत्र प्रकरणं केवलं व्यप्रियते । लिङ्गनुमितया श्रुत्वा प्रत्येक विभागाङ्गत्वे विश ते दर्शपूर्णमासविभागर्थत्वमात्रं प्रकरणाद्भवति विभाग।न्तरे ध्वानर्थक्यात् । तत्र यद्यपि दर्शपूर्णमासैसमुच्चयेन गृहीप्तः तथापि न विभागद्वारनिरपेशयः समथर्धमस्ति यच्च द्वारं तद्विकल्पेनावरुद्धं न सम्च्चयगभ्यम्, इद् एनर्विपरीतमेतत् यान्येव दि इरणि ग्रहणनि तेष्वेव देवताः समचितः । तत्र प्रत्येकं ग्रहणयोग्योपि दारसमर्पणवशेन प्रवर्तम।नः किमिदाः नीं करिष्यति । नन बदणनामपि प्रत्येकं द्व्यप्रकस्पनरूपेण देवप्तासमर्पणेन च प्रधानोपकरसमीमस्तीति विभागमन्त्रः वद्धिकल्पेन भवितव्यम् । भवेदेवं यदि पूर्व’ नानादेवतो यागो ऽवगतः स्यात् । ततस्तदधोयं द्व्यप्रकल्पनभद इत्यवगम्यते, म त्वल।वेवमपगत इति प्रकस्qनभेदवनमद्वषु।“ विज्ञायते। अ वयं च शणात्प्रकस्थानानि भेतव्यानि, न वैकस्मिन्प्रवर्धने यु गपत्पर्यायेश्च व देवन संकस्पयितुं शक्यन्ते । यैगपद्य त वक्रनवर्सिम्या.वा या मैष शक्यम्, अदेवनभूम एव समुदायः संकल्पिनः स्यात् । न वेद्धवाढिसमृदये देवम।त्वं मते चियुक्तं प्रतिपदोष जैतनैिः प्रत्येक प्रतीग्रमानवान् । न च क्रमेणेदिशः अर्थं ।