पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या ; पादः। .११ दयामीत्यनेनैवाभिप्रायेण। कुत्र संशयः । उच्यते ॥ किं वयं ततािन्तानामेकशेषः कृतो भवेत् । किं वा कुनैकशेषाणं पञ्चत्तद्विप्तसंगतिः ॥ यदि प्रजापतिरेतेषां देवतेति कृनैकशेषेण सर्वनाम्ना निर्दिश्य तडितः क्रियते । तत एक एव संबन्धः सप्तदशानt द्रव्याणमेकस्य च देवत।या इयेककर्मत्वम् । अथ तु प्रजाप तिर्देवता ऽस्येति प्राजापत्यश्च प्राजापत्यश्चेति सप्तदशकृत्व उच्चार्य प्राजापत्या इति सरूपैकशेषः क्रियते ततः सप्तद शव द्रव्यदेवतासंयोगाः पृथक्प्रदर्शिता इति प्रतिसंयोगं या- गनुमानात्कर्मभेदः । किं तवप्राप्तम् । एककमेंति । कुतः ॥ प्रत्ययार्थब हुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृतं भवेत् ॥ यो हि प्रजापत्यः प्राजापत्यश्चेत्येवमेकशेषं करोति ते नोभयोः प्रकृतिप्रत्यययोरसावभ्युपगतो भवति तस्य च निमि तं बहुवचनान्यथानुपपत्तिः । न च तत्प्रातिपदिके बहुवचन- मुपलभ्यते येन तस्याप्येकशेषः क्रियते । न च तदेकशेषमन्तरेण प्रत्ययार्थस्य दर्शयितुं न शक्यते । विद्या माणबेलाय सर्वनाम्ना। कथ्यमानत्वात् । तस्मात्सकृ च्छम एव प्रश्नपतिर्बहुभिर्द्रव्यैः संब ध्यते। किं च ॥ कर्माण्यश्रुयमाणानि तटपूर्वाणि चाऽत्र मे।। न कस्यापि भविष्यन्ति चिथै सोककल्पनात्॥ कृमिनि ितद्धितस्तेनैव चैकशेषं न तावन्मात्रेश्च सुयते पुनरष्टथुनानि कर्माण्युपूर्वाणि च कल्पयितव्यानिन च ता नि यथेष्टं कर्पयितुं खड्युत प्रार्षिणा । ।