पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदवियार्थवृत्तिस्वमुपदेशस्त्राध्यवसीयते । । ततश्च यद्यपिः प्र आपन्निदैवतैषामिति विख्छ वायjन्नयमं प्रक्रम्यते तथाप्य न्ते विसंवाददर्शनात् धान्या। मया सै। विश्व यः कृत इति न बु हिपूर्वकारी माध्यवस्यति । न चात्रैष प्रकारोस्ति येनतिदेश एव पूर्वशनानुरोधेन प्रवर्तेत । न ह्यसै प्रकृतवपयमन(१९)- न्सप्तदशवद।नगणनेकस्मिन्कर्मणि ज्ञापयितुं समर्थः। नाप्ये कस्यैव गणस्य सप्तदश प्रकृतिद्रव्याणि, न वासे। संदिग्धो ये नोपदेशान्निर्णायत । न च संदेद्धवस्थत्वदुपदेशेनैकान्तिको ऽतिदेशस्य विरोधः येनैकगणप्रान्निबध्येत । न दृककर्मत्वमु- पदिष्टं, सर्वत्र चविरोधसंभवे विरोधो नाश्रयते । शक्यने चत्र कर्मबहुत्वभ्युपगमेनविरोधः संपादयितुंतदवमुपदशव- चमं व्यज्यते प्रजापतिर्देवता ऽस्येति विगृह्य सप्तदशन तन्त्रे णोच्चारणम्। ततश्चाग्नेयानोषोमीयादिवदेव भन्नदवतस योगैर्भिन्न यागश्चोद्यन्ते । यदुक्तं, भवति पशोरयं धर्म एका दशवदानं(२) नामस चैककर्मत्वेपि प्रतिपgए भेत्स्यतइति। तदयुक्तम् । कुतः । न हि द्रव्यकथंभवदतिदेशो ऽत्र कल्पते । कमौहूतः कथंभावः कर्मधर्मान्प्रतीच्छति ॥ प्राजापत्यपश्यागेन भावयेत्कथमिति ह्यपेक्ष्यते, न पशकुन कथमिति, त्यज्यमानत्वेन द्रव्यस्य शतप्रकारत्वात । प्रकप्त वपि चैकपश्®नि०१ नैकदश।वदानगणसध्यत्वं यागधवैः । न पशोर्निष्कलत्वात् । तद्वर्मत्वपदो ह्यवदनरसे । संबंरिक्रयस (१) अविद्यमाननिति २ पु• पाठः । (२) एकादशावदानगणप्र दानमिति २ पु१ पाठः।।