पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ तन्नति दधिगोदोद्दनादीनि क्रियया बिना क रखवंभळभमानि नमपेक्षन्ते वारवन्तीयं पुनर्गायतिधातुवायक्रियात्मकत्वद्भि- नैव क्रियन्तरेण यागवत् फलभवनसमर्थमित्यनपेक्षत्वाद्यागे नासंबध्यमानं स्वतन्त्रमेव रेवतीषु गयमानमग्निद्युत्प्रयोगाद् हिरेव फन्नं साधयेत । ततश्चैतस्यैवेति चाग्निष्टोमसमेति च मृत्वाशब्दश्च यजेतेति च सवेमसंबद्धे स्यात्। तत्राद्यागारफन्न म्। स च पूर्वविलक्षणविशेषणविशिष्टत्वात्कर्मान्तरम्। सभर्जीिव त्ययोग्यत्वमद्यागमयोराश्रयाश्रयिसंबन्धानपेक्षत्वाभिप्रायम । क्रियात्मकत्वद्द क्रियान्तरानपेक्षत्वम च्यते । भिन्नवाक्येष्वि ति। पक्षद्वयेषि गणफन सबन्धस्य यगान्तरविधानस्य वा र्थान्तरत्वात्सेव्यत्येव लक्षणतो वक्यभेदे पूर्वकतुसंबन्धे भवत्ये- व किं चिदेव वक्यरूपं, क्रवन्त रसंबन्धे न्वत्यन्तभेद इत्यभि प्रायः । न चैतस्य रेवत्यः सन्ति इत्यानन्तर्यात्तावदेषा वचनव्य क्तिः प्रतिभात्ये,तस्य या रेवत्यम्तात वारवन्तीयं कृत्वेति । तत्र यद्यपि प्रकर यन्नभ्यवदेहस्येति विशिष्टन्वादो न वाक्यं भि- नत्ति तथापि रेवतोखरूपकर्तव्यतैव तवदप्रप्नेति नानूद्यते । तत्र रेवधिः प्रयोक्तव्याः, तत्र च वारवन्तीयमि, त्येको वाक्यभे दः, एत छब्दवैयर्थे च। अथ त्वेतच्छब्दानुशद्दीभतम् रेवत्यः कर्तव्याःतत्र च वरवन्तेयं, तच्च फन्न।येतिविधीयते यजि यद्यते इति तथाप्यर्थचयनिमित्तवाक्यभेदभ्युपगमेनाग्नि डोमेसम संबन्धो विधातुमनुवदितुं वाशक्यत्वादुभयथापि नाव कल्पते। अथ सोपि विधीयेत तथा सति पूर्वस्माद्दिध्यपगमंद ग्निष्टोम ()मत्रप्रसङ्गादेतस्यैवेत्यनर्थकंविधीयमाने वाक्यभेद (१) आग्नष्टोमसामेति २ पु' षतः।