पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य द्वितीयः पादः । ५७३ ७ ७ घणमिति सै।भरस्य निधनघ।क्ये खपदेनानुपादानात् लक्षण- रूपेणैव विशेषणत्वम् । न ६ष संवर्ध इति फन स्खपसंब धाभिप्रायेण । तत्र तथैवं विधिर्नःश्रत्यपे को व्याख्यानं प्रयोगवचनमामथ्र्यादेव सिद्धे स्यादिति अपर व्याख्या। यदि Iड खर्थप्रवृत्तस्यैव सै।भरस्य निधनमत्रं नियम्यत ततस्तत्प्र योगवचनेनैवोपनतमत्र दीपादिविधिमिवेर्विश्वनर्थक्यं भवेत्। फलसंबन्धपक्षे तु न प्रयोगवचनः समर्थ इत्यर्थवत्ता । किं च॥ वृष्टिकामप्रदेनात्र श्रव्यैवाभिहितः पुमान् ।। साधनपेक्षिणतस्य केषादिपदसंगतिः॥ अन्यथा ऽनेन सै।भरं प्रकरणवगतमपि वृष्टिमधनशक्ति क्तं लच्छेत । न च तद। श्रयणे किं चित्प्रयोजनमस्ति । तथा ग्र तिलक्षणविषये चेति ब्रुवतो भाष्यकारस्यप्येतदेव व्याख्यान मभिप्रेतमिति गम्यते । द्वितस्त । से।भरस्य समस्तव यः कामोभिचितः पुरा। नियन्तं निधनं तस्य स एवयमन्द्यते ॥ सर्वस्यैव सै|भरचयं कामसंयोगः पूर्वोक्त एख प्रत्यभिज्ञा यमानः कोर्यतइति नपूर्वफनप्रतिपत्तिः । किमर्थं तु प्राप्तस्य एनः श्रुतिरियत आहनिधनाथ पुनः श्रुतिरिति। कस्मात्य नः श्रुत्युपात्तेन फलेनैव चेषाद्य न संवध्यन्ते । तत्र उच्यते। यथैव वारवन्तीयं नेष्टमाश्रयमाप्तवत्(२) । फरते तथैव औषदि नप्नोत्यभयमोक्षितम् । शषा वृष्टिं साधयेदिति २ि शृङ्मये ऽवश्यं किमञ्जिनेने त्यपेक्ष्यते, तत्र यसैभरं प्रकृतं तन्नवन्न शक्तम।श्रयत्वं प्रतिप ९ २ (१) आमुयदाित २ पु० पाठः । ।