पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्पं .तृतीयः पादः । १३ यस्तित्वयोगविषयत्वात् नैवकारस्यघृतमन्नासंबधक स्पना॥ यद्वा यदि रन्तथरं समैवास्य भवतितत्र कोर्थ एवशब्दस्य तद् िरथंतरं यद्यपि सर्वदा। साम तथापि यद। क्रौ न भवति तदा तं प्रति समक।यसत्वदमम संमेवेति, सत्तपक्षे रथंतरं समlत वक्ष्यते । अवश्यं च क्रवपक्षमवतत्सामत्वं वक्तव्यम् । रथंतरखरू सामत्वस्य नित्यं पुनरुक्तयत् । न च रथन्तरस्य मपेशत्वं ज्योतिष्टोमे, येन समासो न स्यात् । इन्द्रनिर्दिष्टेषु वकस्तोत्रविषयेषु चैतैत् भवति । केभलेषु तु भिन्नस्तोत्रविष यमTधनष प्रत्येकनिरपेक्षमेव साधनत्वमिति समर्थं न विद्- न्यते। यह बैनर तादेव समशब्दस्तस।ध्यस्तोत्रलक्षण।र्थः स न रथन्तरपर्युपस्थापितं पृष्ठं लक्षयति। अथ वा वृश्चद्रथंतर ये रवन्तरप्रकरणदबान्त र कार्ययोगाच्च विरोधिनोः स्थ डैमान योर्यथावस्थितानुवादसह्यत्सामन्तराण्यनपेक्ष्य परस्य राव छेदेनैव विशेषणत्वमिद्भिः।तेनोपपन्नं रथन्तरविशिष्टस्य क्रत निमित्तत्वम। अथ वा भूस्त रथन्तरं क्रतविशिष्टं निमित्तमिति । ननु च तदव न प्रतीयते । उच्यते । सत्यं न प्रतीयते किं तु यदा समस्त क्रतुसंयोगाभावाद्यन्तरविशिष्टः क्रतुर्न गुथतः तदा विगृह्यमाणे समासे यो विपरीतो विशेषणविशेष्यभावः प्रतीयते रथन्तरमस्य समेति म ग दीयते । षष्यन्तत्वच क्रतुर्विशेष- णमेव समासाभिव्यञ्जयविशेष्यत्वभावत्तथा विवक्षिष्यते। यद्य पि च ऋत्वन्तरेष्वपि वस्तखरूपेण रथंतरमस्ति तथाप्यच नव द्विद्यते तावन्मात्रेण च विशेषणत्वोपपत्तिः। खवाक्ये चासधा रणत्वं विशेषणकारणं न वसूल कणं, देवदत्त स्थ गौरित्येवमादीमt विशेषलोलैः । तथा ।