पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैतीयाध्यायस्य चतुर्थः पादः । १११ त्यानुवाद इति समर्थयतव्यम् । प्राकरणिकत्वचस्यैव नै बलोयम्खमित्यनारभ्याधीतो रथाश्वमात्रन्तरालवधिस्तद्विनि र्म क् विकृतीगमिष्यति । हृ चमप्यैव नेयम् । यदि चि द्रथे वेदिमंमनं न चचेत तत उद्यान प्रक्षमंमानदिविधनम- व्यवस्थ। स्यात् । न च रयान्तरायत्वेन वध्येत न त्वेवम स्तीयथिरोधः ५ विहितप्रतिषेधपक्षे ऽतिरेकः स्यत्। २३ ॥ ये कल्पिके घोडशिन्यभृशमण इयरति कः, क्रिया वेकवंशतिpच पादग्दछदेकातिरेकं ण तिस्रो भवन्ति तस्मा दविरोधः । स स्वते विप्रतिषेधाद्यदेति स्य त् ॥ २७ ॥ सरस्वती वि इदशदन्य। येने वोभयोः पश्वयोश्चेनिटो सपूर्वकवादवश्यमेवं वक्तव्यम् । थद पुरोशिनः पैर्णमा- सपचे सदोपवमति, यदा। म।शयिनो ऽम।व।स्य पक्षी तद। घनपाकुर्वन्तीति भवति च कालभेदादपि कर्तृभेदो पचर स्तमृदप्यशेषः । उपहलय प्रतिप्रसवः॥ २८ ॥ अनभषणममान्यपरिचरो घ । ।