पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ६८७ ३ संवन्धमभिधातमर्हति नान्यथा । तस्मादषि संवन्धोर्थः। रतेन सर्वे यैगिकः वृत्तद्धितसमासेषु व्याख्यातःसर्वं च दि भाव प्रत्ययः संबन्धमभिधत्ते । राजपुरुषत्वमै पगवत्वं पाचकत्वम, त्यत एवैते यौगिकाः यतस्तेन निमित्तेन वर्तन्ते । तस्मान्म त्वर्थविपयत्वद्वहुव्र हेरेकद।यन्यदिशब्दैः संवन्धाभिधीयते । कि च ॥ यस्मिन्नन्यपदार्थे च बहुविधंधीयते । तत्रापि प्रत्ययार्थत्वात्संवन्धस्य प्रधानता ॥ एकं ड।यनमस्य इति षण्यन्तेनान्यपदार्थाः प्रदर्शयेते । षष्य- र्थस्य च प्रत्ययार्थत्वादिव प्राधान्यम् । तद्रुपदर्शनार्थमेव (१) सवंनमप्रयोगः केवलाया' विभक्तेरप्रयोगात्सर्वगमार्थप्रतीत्य भावच्च। पण्याश्च स्रस्खमिसंबन्धसमूह२)विकारावयवादिसं बन्धो वाच्य इत्येतत्प्रसि इम् । अतोपि संबन्धाभिधानं बहु- नहिण।। न चप्यन्यपदायैव जाते रध्यवसीयते । न हि पिङ्गाधिसंबन्धस्तस्य नप्येकवर्षता ॥ व्यक्तिधर्मा ीते पिङ्ग अशिणणे अस्याः एनं ।यसमस्याः चिज गावोस्येत्येवमादयः। तास च व्यक्तीनामनन्तत्वेन सं. बन्धानुपलब्धेः व्यभिचाराचवाचक शब्द इत्युक्तम् । न ह्यद्य जातायां पिङ्ग।व्यां प्रथमः प्रयोगो भवेत्। अतोवयं समन्यं किं चिद्यमाश्रयितव्यम् । न च तदिह संबन्धादन्यदुपपद्य त। किं च ॥ (९) तदुप्रदर्शनार्थमेवेति 3 पु० पाठः । (२) समूहेति ३ पु० नास्ति ।