पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ ४ अगमयते । न एक चयनक्रयो वा यं कं चिद् गुणम् । अथापि वाक्यान्तर शिष्टानि(१) क्रयद्रव्याण्येव गुण प्रस्कन्दति । तथापि तेषु वासःप्रभृतिषु दश स्खपि प्राप्नोति तस्माद्विशिष्टैक क्रयसिथं व तव्यमेकवाक्यत्वम् । असश्च नियम इति सिद्धम् । एकवयुक्तमेकस्य श्रुतसंयोग- त ।। १३ ।। एवं यथासंयोगं शेषविनियोगः स्थितः । इदानीं तद्विशेष- चिन्ता॥ किमेकस्य ग्रहस्य संसर्गः उत प्राकरणिक शुद्धमात्र स्येति । यथा चैकत्वयुक्तं तथा द्वित्वबहुत्वयुक्तमप्यदाचर्तव्य- म् ॥ यस्य पुरोडाशे क्षयतः यस्य सर्वाणि इवोंषि नश्येयुः दुध्येयुः२) प्रयाजशेषेण ६वींच्यभिघारयतीत्यदि । सर्वत्र च किं चिदुद्दिश्य क्रिया विधीयते । तत्रोद्दिश्यमानस्य किं संख्या विव ते उत नेति संशयः । ननु च वेदव।क्येष्वयु कोयं विचारः। कुतः ॥ प्रतीतिव्यतिरेकेण विवश ऽन्यो न विद्यते। निघत्वहेदव।क्य न श्रुतो ऽतो नविवक्षतः । यानि पुरुषप्रणीतानि तानि पुरुषविवश धनवचनत्वा त्संभवप्रमादभिप्रयान्तरप्रमणगतरगम्यार्थानि भवन्ति, सन प्रमोतोष्यर्थं वक्तुरनभिप्रेतत्वादविवशां लभेत । स च वेधा विशयते । यद्व(३) वक्तैव कथयति अन्यपरं ममेदमभिप्रेतं (१) निशिEानीत २ । ३ पु• पाठः । (२) दुष्येयुर्वाऽऽयुर्वेत ३ पु• पाठः ।। (b) पदेत ३ q• पा४ः ।