पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नोपाध्यायस्य प्रथमः पादः । ७१९ १ भ्रमन्ति लघुभिः धनैर्देहैर्भूयाद्यनुग्रशत् । खलु भृशंसप्राया दः शद्वप्रभन्विताः। आप्यायन्ते विकोणेन भानवयेन तजस ॥ तथा च नक्षत्रेष्टिवक्यशेषेभिदिसं य दि जनाः qएयकृतः स्वर्गे लोकं यन्ति तेषामेतानि ज्योतींषि यन्नक्षत्राणि । तथा च मननपि दुर्गं लोकं गच्छन्नभिचितः । तेजोमर्तिः पथर्जने ति॥ तथा व्योमशरीरोपि परमात्मा शतं श्रुतः। इज्यते वारिणा नित्यं यः खं ब्रह्मति चोदितः॥ रूपमृदयो येष मरभतगणः स्थितः । प्रत्येकमात्मनां तेषि देवः संभोगहेतवः ॥ शब्दमकति यच्चेदं शास्त्रं वेदाख्यम् च्यते । सदप्यधिष्ठितं सर्वमेकेन परमात्मना। मथर्वेदादयो देशः प्रोक्ता येपि पृथक् पृथक् । भोग्य त्वमात्मनां तेपि चैतन्यन्गतः सदा । तेषां चान्तर्गतेच्छनां वक्यार्थप्रतिपादने । विवक्ष। वाविवक्षा वा शयने शब्दशक्तितः॥ विधिशतया गृहीतं यत्तमवं हि विवक्षितम्। नयैव तु परित्यक्तं व्याख्येयमविवक्षितम् ॥ शब्दब्रह्मात्मनष्येवं सर्ववेदानु मरिणः।। विवश वविवक्षा। वा वक्तव्या विधिशक्तितः ॥ अनादिनिधनेप्येवं वेदे वेदार्थगोचरे । व्याख्यानं मुख्यध्यापि स्याद्विवक्षाविव क्षयोः। ततश्चैनमेकत्वं किं वेदेन विवक्षितम्। किं नेति न्यायमार्गेण विचार्यgथापयिष्यति ॥ ,