पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१ भवfतके । कमप्यत्वेन चि तांश्चैषा(१) कृतदाश्रीयते फात् ॥ समनव(क्यपदपूर्वभागावस्थितप्रतिपदिकप्रपितनवं ग्रच संभाज्ञानप्रत्याख्यानेन तदधनात्मलभप्रत्ययप्रतिपाद्या- याः परिसंख्यायाखिदोषत्वमपरिवर्यम्। यत् भाष्यकरेण नि- ईषत्वं परिसंख्याविषयं प्रदर्शयतेिष्टानिर्वचनव्यक्ति द्वयं प्रद र्शितमित्य वाभिधानमिति नेत्य।दत्त इति मन्त्रस्य पादेव दाने प्राप्तवदिति च करगमुक्तं तदयुक्तम् । कुतः ॥ इत्यदत्तइति दख्या तद्विधसंभवः । संबन्धे वाभिधान्यां तु नास्ति कश्चिद्विधायकः ॥ अदने च यथा प्राप्ति रमणन्निति रूपतः । तथैवश्वाभिधान्यां स तुन्त्य स्यदेशनापाद। । न वयावषस्य रशन प्रांत क खग । संयोगतो विषेण युगपप्रत्ययाद्दयोः ॥ सुतरां विधिवक्थे तु विशेषः अतिवक्षयोः। धात्वर्थनमस वधविवेके करेपलायत ॥ पदत्रयद्विना नामसंबन्ध नवकनपते । इत्थ।दत्तइति वेष द्वयमेव समाप्यते ॥ प्रत्ययश्च यत्र मन्त्रं विधत्ते धातुणं चरे। स्वपदस्यै२) शृतं शीघ्र न नमथ तथा श्रुते ॥ मन्त्रपि रशनां शीघ्र यथा याति स्फुटश्रुतम्। न तथा च चणं कथं छन्दसंयपदोदितम् ॥ न चार शलायां स प्रत्यग्तरमपेक्षते । --- -- - - ---


() त त्रैषेति 3 ट. पाठः। (२) विपदार्थ (त २ पृ० १ठ। ।