पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सनयध्यायस्य प्रथमः पाद । ७५१ व्यवस्थT. वथस्य श्रुतस यागत स्य शब्दप्रमTणवत् ॥ १७ । यथास्थलं तवदत्तरम। ग्रशसंबन्ध सति संसर्गविधना- भावदवश्यभावित्वच संबन्ध्यन्तरस्य न केवन संमार्गाव धानम् । अथ व यह शब्देन यदपूर्वे - स्ळश्चितं तत्प्रयक्त त्वयवस्था ॥ नन्वपूर्धसंयोगविशेषादित्येकापूर्वाभिप्रयं, सत्यपि तु के मकव तदथ्वभद च श ६ चमस।य। स नामयगपत्कान्त्वत्खपसदि त्वमेकस्मिन्कर्मण्यपवं व न संभवतोयवश्यं प्रत्यभ्यासमवन्तरापूर्वभेदेन भवितव्यम् । वि नापि चश्यभेन य(ग । खढ्पमिीरदृष्टुर्थ एवभ्यास । त तथ ग्रहणब्दप पतत्य।सनवन्तरापर्वातिक्रमकरण- भगवञ्चावस्थामिद्रिवघातादिवदेव फलं तु सह चेष्टयेत्ये- घोर्थी यशयितव्यः । न चैकत्वववशक्त यच्च वविवक्षायां व क्यभेदो भविष्यति पावधिकरणन भ्रमितव्यम् । आनर्थक्यात्तदङ्गषु '॥ १९८ ।। यदि मन दशारत्निर्वाजपेयस्येति विधीयते यूपशब्दो यथा। कथं चित्तदनुधादः ततः षोडशिपात्रे निवेशः । अथापि यो वजपे यस्य संबन्धी स सप्तदशरत्निरिति विधीयते । तथाप्येवम। अथ यं यपः स । सप्त दशरत्निरिति वचनव्य शक्तिः वाजपेयशब्दो यथा कथं चिद्विशेषणं प्रकरणप्राप्तानुवादो वा ततस्तदङ्गपशयूपस्थेदं परिमाणमिति । किं प्राप्तम् ॥ आनन्तर्यात् प्रधानत्वत्तथा प्रकरण।zते । ४