पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७८ तत्रवर्तिके । निगदानां च याज्यत्वमादत्य प्रतिषिध्यते । अयज्य एव निगदक्हचैव यजतीति हिं। निषङ्गमपि याज्यत्वं प्रशां समर्थमि वेदितम् ॥ संवन्धन सूक्तवाको या।ज्यत्वेन स्तूयते । न चोभयोः स्तुतिरत्यन्तं निरा। लम्बनत्वप्रसङ्गात् ॥ स देवतार्थस्तसंयोगात् ॥ १३ ॥ यत्त्विष्टदेवत।संकीर्तनन सक्तवाकस्य कृतर्थत्वान्न भयो। । विनियोगः संभवतीति तत्रभिधीयते ॥ भेदेन श्रुतिलिङ्गायां सूक्तचकाङ्गता यदि। स्याद्विरोधस्ततः किं तु तुभ्यर्थत्वेन नास्त्यसै ॥ यत्त्वस्य स्वसमयेन देवताप्रक। शनसाधनत्वं प्रस्तरप्रहरण पि विनियज्यमानस्य तन्नेवपमच्छति। तचमपि प्रकरन्तरे धनुषयुज्यमानत्वादिच ३ि यदिष्टदेवताभिधनसमर्थं तत्सू- क्वकेनेत्यनया श्रुत्वा स च विरोधं प्रार्थयते । श्रुतिरपि च प्रस्तरप्रचरण।नभिधायिनं सन्तमसति समथ्ये विनि योक्तुमशक्नुवन्ती समर्थान्तरं चनुत्पादयन्ती यदयमभि- धातुं समर्थः कथं नाम तदेवाभिदधन्मदथं कुर्यादिदेवम पेशते । सर्वत्र क्रियां तत्साधनं वभिदधन्मन्त्रोङ्गभावं गच्छ ति । तत्रापि प्रथमं ता।वदियं गतिः यत्प्रसिद्द शेयिणि रु तन्मन्त्रेणाभिधातव्यमिति । यदा त्वसमथ्र्यात्तदर्थे न प्रति- पद्यते तदद्याद्विपर्ययो भवति । यदयमभिधत्ते तन्नमस्य क्रिययामस्तीति । न बन्यथा तस्य शुभमङ्गत्वमुपपद्यते । तत्सूक्तवाकन बनया भुवंतप्रतिपाद्यते । अत्रमभिघ