पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ ‘तन्त्रवर्तके । अधिकाराख्यो अधिकतसंज्ञक इति । अथ वा तत्राख्यय तइत्येवं तद।ख्यस्तदीयत्वेन वा य प्रख्यातः स श्वेतव्य इ त । कतः ॥ क्रतु कार्यविशेषो ऽयं मन्त्रस्य। स्योपदिश्यते । स।मान्यप्राप्त्यपेक्षश्च विशेषो नित्यमिष्यते ॥ अनेय्याग्नीध्रमिति चि नाग्नीध्रस्वरूपप्रयुक्तमुपस्थानं नापि स्वतन्त्रं पुरुषार्थं फलाश्रवण,दतो अवश्यमेवमाश्रयितव्यं ज्योतिष्टोमावसिद्ध्यर्थमाग्नीध्रोपस्थनं करोतीति । ततश्च । ज्योतिष्टोमकार्यविशेषविधानमेतदिति निश्चीयते। स च विशेषः (९) सामान्यप्राप्तुं मत्व शक्यो विधातुं नान्यथा तत्र यदि ह्व पि समान्यविशेषसंबन्धाविदमेव वाक्यं कुर्यातत्तो वाक्यं भि यत। ननु चानेन विशेषमत्रमग्नीध्रसंबन्धः क्रियते(२) प्रक रणात् सामान्यसंबन्धः सेत्स्यतेति । सत्यं प्रकरणात्सिध्यति न तु श्रुतिमकस्पयित्व, सा च श्रुतिः कृप्तय सत्व कल्पयितुं न शक्यते । ननु विशेषे विधीयमाने ऽर्थादेव समभ्यमन्तर्भव व्यति। ना,र्थस्यापि() प्रकरणतुल्यत्वाद्यदि त्वग्नीध्रसंबन्धे कृते भोजनादिवनिर्योतिष्टोमसंबन्धो नान्तरीयकत्वेननिष्या- दी। स्यात्ततः शास्त्रं नायस्ये,दयं तु द्व्यस्वरूपेण संबन्धस्य नि फलत्वात् प्रथमतरमrश्रीयते । न च शास्त्रदृते तदुपपद्यतइ त्यस्येवामृतकल्पनालशः । किं च ॥ लैकिक प्युपपन्नत्वत्संबन्धोयं यथाश्रुतः । (१) कार्यविशेष इति ९२ पु० पाठः । (२) क्रियतामिति २ पु• पाठः । (3) नास्पात २ पु० पाठः ।