पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ क्षेत्र के । विनियोगवेदधर्म इति उत्पत्तिपूर्वकवाद्विनियोगस्योत्पत्तिवे दधर्म इति प्राप्ते विनियोगवेद धर्म इति श्रुते कुतः । उत्पत्ते- स्तदर्थत्वहि नियुज्यमानस्य च खर।पेक्षित्वात्तदानीमेव यः ख रोवगम्यते स एव चोदितो नोत्पत्तिस्थस्तत्काले विधानाभवत्। अथ व नैव त्र व्यतिक्रमशब्देन बध विरोधो वाभिधीयते किं तर्हि व्यभिचरोन्यत्रान्यत्र च वृत्तिस्तेनैवं चिन्त्यते यत्रोत्प त्निविनियोगै। व्यतिक्रान्तं अन्यत्रोत्पत्तिरन्यत्र विनियोगस्तत्र कतरवेदसंयोगो (९) भवत्विति । तथैवोत्पत्तिसंयोगे विकल्पे व प्राप्ते विनियोगवेदसंयोगः प्राधान्यादित्युत्तरम् । अथ वैवं चिन्ता यत्रयत्र च प्रधानम् अन्यत्र चहुं तत्राङ्गस्य केन वेदेन व्यपदेशोस्विति । ततश्च तथैव प्रधानवेदेन व्यपदेश इति निर्णयः । अस्मिंस्तु पक्षे तत्रण ह्या स्खधर्मा स्यादित्येतद्दधि त्व प्रधानसमाख्यात एक एव प्रकतै विकतै च कर्ता प्र- नोति। अय तु । चोदकवलयस्वदङ्गखेदसमाख्यातकर्ट ग्रचणं ततः खरोपि तथैवेत्ययुक्तं प्रधानस्खर ग्रहणम् । अत उत्पत्ति विनियोगापेक्षयैवैष विचर इत्येषेव व्याख्या शोभना । तयै चाधानोदाचरणं समर्थितं भवति । यदि तु गुणमुख्यव्यतिक्र मोङ्गप्रधानधर्मविरोधो व्याख्यायते ततोङ्गगुणविरोधे च - दद्यादित्यनेन स च पैगरु नयं संप्रधारणीयम् ॥ भूयस्वेनोभयश्रुति ॥। १०॥ इदनीं ययानि वद।न्तरेषु श्रूयन्ते प्रधानानि तानि केन व्यप- गृव्यनति विचार्यते । तत्रैष निर्णयो यत्रोत्यपद्यन्त न यत्र संयोग तं ३ पु' षष्ठः । (६) वेदमा