पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ३ • तन्त्रवार्तिके । पि वाक्यबहुत्व स्त्र क्षमत्वात् तस्मादकारणमिति । एवं वर्णनीय मिड द्रव्यदेवता क्रियं कर्मखरूपत्वेनावधार्य तच्च यजुर्वेदे स कलमनयते वद। न्तरे तु क्रियमनं संकीर्य स्तोच शस्त्रदी- नि पद्यन्ते । ततश्च द्रव्यदेवताकाङ्गित्वमपनीतमिति अशक्यं स्वतन्त्रक्रियाविधानम् । तथा च शाखान्तराधिकरणे व्याख्य तम्। यजुर्वेदे तु समस्त स्वरूपम्ननदपि स्तोत्रादिभिः शक्यते यगो निर्वर्तयितुम् । वचनसामथ्र्या ददृष्टमर्थानां स्तोत्रदोन य यद्दण,मतोयं सूत्र।यै यदभयवेदश्रुति कर्म तद्रपभ्यरस्वेन समस्येन निरक्रीकरणसमर्थन निर्गतव्यमिति । इयम मवेदयश्च तुल्यधर्मत्वात्तद्रतभेदोपादनं निष्फचुमिति मत्व भयश्रुतीत्युक्तम् ॥ ०८ असंयुक्तं प्रकरणादेतिकर्तव्यत fथवत्॥११॥ एवं तावत् श्रुतिनिङ्ग वाक्यानि प्रधानज्ञेयसंकीर्णविविक्तवि षयाणि प्रत्यदाचरण व्याख्यातानि । तत्र विधिविनियोगाभिधा नात्मिकायाः मुनेर्व नियोगसमथ्र्यात्मकस्य च लिङ्गस्य केव स्लपदप्रयोगभावात्पदान्तरसंनिधेरवश्यंभावित्वद्य मन्तर्गत प्रायमेवेति न सक्षद्ग्रहणेन सूचितम्। अथ वा वेदो वा प्रयदर्शनादित्युपक्रमोपसंदरवशेनैव वेदधर्मत्वावधारणदि- दमेव वाक्यविनियोगसूत्रमिति न पूर्वान्ततिमात्रेण वाक्य स्य विनियोजकत्वं व्याख्येयम् । यतु भाष्यकारेणरुणथेह- तं शक्यं तत्राप्यैन्द्रवत्तृतीयाश्रुतिरेव विनियोजिकेनि मी