पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । संबन्धम् । यत्र त्वेकः शेषस्तवनेव च संबन्धान्तरविरोधिनः केन प्रयोगन्यंशेष्यर्थं वि ज्ञायते । परेण तदवधानुपपत्ति ग। थ्यन्त रथः । एकम्वन्ध च ऋतायंभुवद्भावात्तनब - नियोगान्तरानुपपत्तिः । तत्र प्रमाणयोः परस्परापवर्यमगन विषयत्वलक्षः समवायः तथा यत्र शेषभेदे येकस्मिन्नेव शपिण तुम्योपकारनिवन्धन एकेन प्रसनन्यः शेषः साधनत्वेन प्रतीयते श्रन्थेनापरो न चैकमधितोपकारः शेषे शेप।न्तरमपेक्षते तत्रय्येक विषय।इरित्वत्समवयः स च विरोध एवं सति भवतीति समव। यग्रहणेनैव मिट्ट विरो धः । यत्र पुनः स्पष्ट एख शेपभेदो यथा समिधो यजतेत्यदिषु यत्र व तस्व किं चिदाधिक्यं भवति यथा ऽरुण।यां व्य ख्यातम् तथा यत्र शेषिभेदो यथग्नेयादिष्वष्टकपानदो म यत्र वा तङ्गतमाधिक्यं यथा दर्शपूर्णमामङ्गगमेवोपका रभेदस्तत्रापि विषय।न्थत्वादममव।य इति । यच्च श्रुत्या वि नियुज्यते, यच्च समाख्यया तत्सर्वं तुल्यं यस्तु सर्वाङ्ग जन्य एकः प्रधानोपकाः तत्रै घमपर्यायवधानादे कमेव प्रमाः णं शेषत्वं चेति व्यापभेदादसमवयः । तथा यत्र स एव शषस्तमि।नेव शैषिणि सन्निकृष्टेन विप्रकृष्टग च प्रम। णेन विनियज्यते तप्यक यंत्र प्राणत्थनेतरस्य प्रयोजन न्तरार्थवादसमवय इति । तसाद्विरोधविषयमेव समव।य- चढणम् । तत्र षण्णमपि एकत्रैव बचने कथयितव्ये क्रमव र्तित्वाद्वाचो युगपदशक्तेरेकैकस्य संप्रधारणा । यत्तु द्वितीय- पादानं तत्प्रतियोगिता विन। बल।बालकथनशक्तस्तेनोद्यते इयोङयोरिति। एकधुवर्तित्व।च इत्यस्यापरा व्य।स्था ।