पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • >

तृतीयाध्यायस्य तृतीयः पादः । ८५१ येनाभिधानसामी यावदितरत्र वाक्येन सRथ्र्यं तावदिद समर्थेन श्रुतियवदितरत्र समर्थेन श्रुतिस्तावदनत्र श्रु- त्व। विनयगेऽभिक्षित इति विच्छिन्नायामकार्यायां अत्यनु भाने मूलाभावाद्वि घने ऽकल्पितमपि शेषत्वं निध्यत्तमगत्व न्तरैव विलीयते तद्वाक्यं बलीयः । तथा क्रमप्रवकरणयोः मस्य।थविप्रकर्षः । कथम् ॥ आकर्नः प्रभत्येकं श्रुत्यर्थं प्रति गच्छति । तामपि त्वन्यतो न वध्व। श्रुतिरेकस्य कल्प्यते । क्रमो नाम गिरपेिशण सप्त पठानुष्ठानदेशसम्यमत्रम् यदि त्वकाऊवतः सन्निधावमयेत ततः प्रकरणमेव स्य न च प्रायेण म च प्रकरणोपनिपातिन्यो विकृतय उदाहरणम्॥ सप्त चि यत्प्रातङ्गभध्यपतित्वेन नोत्यन्नं तत्पुरस्तात्परस्ता- द्वा अवस्थितक्रमभभवति । प्रकरणस्य क्लतोपकरेः प्र हतैध्यवर्ततत्व।तत्र यन्निवृत्तकइस्य कस्यचिदसमीपे पद्यते । ऽन्यस्य च।।व तप्त तदुभय थुलुमणं यावत् कर्मवतो नि वरुमसमाकचमपजनयति तावत्प्रकरणवत स ई कवा क्यप्त गच्छति यावच्चेतरत्रैकवाक्यता भवति तावप्रकरणिनं प्रत्युपकारसमयकपण । यावदितरत्रासै तावदिच क्षु त्यनुमानं यावदितरत्र श्रुतिरनुमस्यते ताघदि सिद्दे वि नियोगे ऽनुमानबजनेन।कृप्त अति सर्वमप्रम।भवति ॥ तथा क्रमसमाधयोः क्रमे वेदकल्पितमेवाङ्गिनोवेंसा मान्यनिमित्तं परारपर्युपस्थापनम् । सर्वत्र च केन चि दभिभदेशेन संबन्धोवकस्पते न च समाख्यानघप्तः किं चि वेश्सामान्यं वे कृप्तमुपधभामहे ग्रेन संबन्धाभिमुखरंभ: