पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य ततीवः पादः । ९०१ A भविष्यति । न त्वग्निमवाक्येनोपसंह्रियते । न शक्यमेतदुपसंड डॅम् । तन्नाम विशेषवचनेनोपसंह्रियते यत् क्रतुसंयोया।यास मर्थं कथं चित्परोक्षवृत्या संयुज्यते यया सप्तदश्यम् । अयं तु सञ्जय शसंबन्धसमर्यान्नोपसंरमर्दयत विकत्थं भ विध्यति । तथा सति च न प्रथमयशइत्यनारभ्यवादशेष उपपद्यते इत्यतिरात्रप्रथमवरे नित्यमप्रयोगो ऽग्निष्टोमे च केवल वि धिसंघनित्यं प्रयोगो, न वि तद्दक्यशेषो ऽययं भवतीत्यक्त म् ॥ एतावचिद्वधारयितुं शक्यम् । नायमनारभ्यवादः प्री कृतेरन्यत्र गच्छति । यदि गच्छेत्तत इष्टिपशुबन्धानपि गच्छन्न च गन्तुमर्हति परस्तादपसदमिति । स्थननियमस्य तत्रानुपप- तेः। अतो यत्रोपमदस्तत्र गच्छति । ततश्च प्राप्तिकलवैषम्यात्प्र कतै त|वत्तः सन्तीत्यन्तरेणापि वचनं गच्छेत्किम्त यद घि ( स्पष्टमेव वचन, स्फुटसमाघसंबन्ध छ।|प चेंबर्मादेरुपसंदर इ प्ति व्याख्यातं चतुर्द्रकरणे । तस्मादत्पत्तिविनियोगभ्यमेवाएन- रुक्तबमेवं सति येषां प्रकरणएव प्रवर्थपाठस्तैः सह संगता र्थत भविष्यति । यदि तईि द्वयोरप्येकवाक्यत्वेन।। मे प्रवृ णक्तोत्ययमर्थं निष्यनस्ततो न प्रथमयज्ञ इत्येतस्य प्रथमय अग्निष्टेम इत्येवं प्रवर्तमानस्य न कश्चिद्विरोध१९) इति पर्युदा सान्नित्यमेवाकरणेन भवितव्यमत एवं वर्णनीयम् । अनारभ्यः वादस्य प्रकृत्यर्थतयां सिद्।यामनिटे मे प्रवृणक्तीवेत स्थान न्यप्रयोजनत्वात्प्रतिषिद्वप्रतिप्रसवर्थता गम्यते । ननु नैवायं प्र ( तिषेध इत्युक्तमग्निटेमयुक्वाक्यार्थवत्वाय प्रतिषेध इति (१) (वशेष इति २ पु? पाठः ।।