पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासमेता ।. (२७) तुलाके ३ अंश लौं मेषका, ६ लौं वृषका, वृथ्विकके ३ लौं कुंभका ६ लौं मीनका इत्यादि जानना, ग्यारहवां एकादशांश ३० अंश में ११ से भाग लेकर २ अंश४३ कला३८ विकला होती हैं. गणना सब राशियों में प्रथम मे षका, दूसरा मीनका, तीसरा धनका, चौथा मकर का, पांचवां मिथुनका, छठा वृश्विकका, सातवां तुलाका, आठवां कन्याका, नववां सिंहका, दशमाँ कर्कका, ग्यारहवाँ वृषका एकादशांश होता है. बारहवां द्वादशांश ३० अंशमें १२ से भाग देनेसे २ अंश ३० कला हो, जिस राशिका द्वादशांश राहो प्रथम उसीसे गिनकर बारह राशिपर्यंत अढाई अढाई अंश प्रत्येक राशिस्वामीका द्वादशांश होता है. कोई २ अंश गणनाके मूल- वाक्य स्पष्टतर हैं, यहां आचार्योंने ग्रंथभूयस्त्वके कारण न लिखे. ग्रंथांतरों में ये हैं, - भौमशुक्रज्ञ चंद्रार्कबुधशुक्रारमंत्रिणः ॥ शौरिः शनिस्तथा जीवो मेषा- दीनामधीश्वराः १॥लग्नाद्धै जायते हारा सर्वलग्नेषु सर्वदा ॥ ओजराशिभवार्केन्दोः समे चंद्रार्कजा मताः॥२॥मेषादिसर्वराशीनां त्रिभागेषु यथाक्रमम् ॥ आद्यं पं- 1 • चनवेशानां द्रेष्काणा भणिता बुधैः ॥ ३ ॥ एकद्वित्रिचतुर्थेषु लम्रपादेषु च क्रमात् ॥ स्वस्वराश्यादिकेंद्रेशा पादांशनायका मताः ॥ ४ ॥ कुजार्कीज्यबुधाः शुक्रः पंचमांशेषु नायकाः॥ओजराशिषु युग्मेषु ग्रहा व्यत्ययतः स्मृताः ॥ ५॥ मेषाद्या विषमे राशौ समराशौ तुलादिकाः || विज्ञेया विधुधैरेवं राशिषष्ठांश- नायकाः ॥६॥ ओजराशौ स्वराश्यायास्समे सप्तमराशितः || सप्तांशनायकाः सर्वे विज्ञेया विबुधैः स्फुटाः॥७॥ मेषायाश्वरराशीनां चापायाः स्थिरराशिषु ॥ द्वि- स्वभावेषु सिंहाया ज्ञेयाश्चाष्टांशनायकाः ||८|| मेषमृगतुलाकर्कमुखाः स्युर्नव- मांशकाः॥मेषकेशरिधन्वादिराशिचक्रे व्यवस्थिताः ॥९॥ अजकुंभधनुस्तौलि सिंहयुग्मक्रमेण तु ॥ दशांशभावका लगे ग्रहानेवं विदुर्बुधाः ॥ १० ॥ मेषमीनघटा नक्र चापालितुलकन्यकाः॥सिंहकर्कटकामोक्षादिका रुद्रांशनायकाः ॥११॥ स्वस्वराश्यादिका ज्ञेया द्वादशांशकनायकाः ॥ एवं लभेत्र विज्ञेया बुधैर्द्वादश- वार्षिकाः ॥ १२॥ 'ये वामनोक्त श्लोक हैं.' प्रयोजन इनका पूर्व लिखा गया है इसप्रकार द्वारावर्गों जानना ॥ ४४ ॥