पृष्ठम्:तिलकमञ्जरी.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रभावितेषु परिवर्द्धकेषु यथायाम निरूपितायामिकेषु निजनिजकर्म- शालाम्यो निर्गतेषु चिरनिरोपसिनतनुषु योनिषु पुरःसरद्वित्रदीपिकेषु अनत्सु निजशिविराणि तारतरकरेणुघण्टाकणितसूचितेषु सामन्तेष्वाप- पिकसंवृतसायंतनपण्यसंततिषु विकटायमानेषु विपणिवीथीश्चतुःपथेषु शिविरपर्यन्तबद्धगुझमकेषु स्थित्वा खित्वा युगपदारटत्सु बाबतन्त्रपदा- तिवृन्देषु विश्रान्तजनरक्त्वात् निरशमसरेम्वितस्ततः श्रूयमाणेण्या- पानकमृदङ्गध्वनिषु शयनमन्दिराङ्गणनिहितशय्यानिषण्णे संनिहितक- तिपयप्रणयिनि प्रारब्धमदनजागरस्य जायाजनस्य गीतकान्याकर्णयति परितः परित्यक्तविग्रहकथानिरवग्रहमनसि सेनाधिपे सहसैव संत्रासि- वकटकलोकखासतरलमन्दुरातुरश्रेणिश्रुतः सत्वरापमृतपृष्ठप्रसुतायो- रणानामपहायापहाय पांशुतल्पाण्युतिष्ठतामिभपतीनां चरणशृङ्खलारणि- तजरठेन. जर्जरीकृतः कण्ठगर्जितेन गजगर्जिवारवश्रवणकुपितानां पारकेसरिणां सरभसकरास्फालितशलाकापतिनादहितेन बहलीकृतः पूत्कृतेन प्रतिसैन्यमाहतानां प्रस्ततारतरकाहलाकणितकाहलेन संनाह- पटहानामुन्नादितः कोलाहलेन ससंप्रमोस्थितानां तत इतः प्रधावताम् , आहरत रथवरूथानि, कल्पयत मातङ्गान् , आरोहत तुरङ्गान् , अगी- कुरुत तनुत्राणि गृहीतशस्त्राणि' इत्यनवरतमाघोषतामधिकारिपुरुषाणां श्रवणपरुषेण पोषितस्तारतुमुलेन व्याप्लुतेन निर्भरमरितसकलत्रिमुक- नोदरो महानुवभूत्कलकलारवः । तं च प्रलयकालमृम्भितमहाभैरवाष्ट- हासभैरवं रखमाकर्ण्य समुपजातरिपुबलावस्कन्दपातशो नायकतत्का- ललब्धावसरेण भूत्येनेव रणरसेन बद्धविकटरोमाञ्चकवचेन भेर्यमाणो विजृम्भितातिभीषणभुकुटिसंकायमानललाटमिचिरमर्षदशनदृष्टच्छदो दक्षिणकरेणाच्छिय परिचारकहस्ताइत्पाततविकतानुकारिणं पण