पृष्ठम्:तिलकमञ्जरी.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिलकमलरी। सैन्यकरिविषाणकोणविघटितत्रिकूटकटकमित्तेरवस्कन्दपातमीतेनेव स- वैदा शर्वरीषु विहितप्रचारेण नक्तंचरचक्रवर्तिना लहेश्वरेणापि सततम- मिशहितोत्साहस सिंहलद्वीपमर्तुमहानरेन्द्रस्य चन्द्रकेतोरात्मजः सर्वा- तिशायिना भुजवीर्यविलसितेनास्वशिक्षाकौशलेन च विस्मायितसकल- पार्थिवः पार्थवत्पृथिव्यामेकधन्वी समरकेतुर्नाम । सोऽयं महाबलतया बाल एवाधिगतयौवराज्याभिषेकः सकलसागरान्तरालद्वीपविजिगीषया गतोऽपि दूरमतिसत्वरः पितुराज्ञया राज्ञोऽस्य कुसुमशेखरस्य साहायक कर्तुमासन्नवर्तिमिः कतिपयैरेव नृपतिभिरनुपयातः काश्चीमनुप्राप्तः । स्थितश्चात्र पञ्चषाण्यपि दिनानि दूनचेतोवृत्तिः । अद्य तु प्रातरेव हेतुना केनापि विधृतोदारशृङ्गारवेषः परिमितैरेव सह सुहृग्निरेन्द्र- भवनोबानभूषणं गतः स्मरायतनमासीनश्च । तस्य द्वारदेशे विशन्तम- नवरतर्गतमुपरित()निमेषेण चक्षुषा निरीक्षमाणो नगरनारीजनं स्थितो दिनमशेषमवशितायां च यात्रायामधिकतरमारूढगाढा रतिः कारयित्ना मकरकेतोः पुरःसरोजिनीपत्रशयनमिहेवसयाद्य शयनीयम्' इत्युदीर्य विसर्जितासन्नपरिजनः केनापि विधेनातिवाह्य प्रदोषमागत्य चार्धरात्र- सम्ये शिविरकामादेव सजीकृतसकलनिजबलः, 'कुमार, नायं कमो नयस्य' इति विनिवार्यमाणोऽपि मत्रिमिः, 'युवराज, विरम्यतामितो दुरध्यवसायात्' इति निरुपमानोऽपि बन्धुभिः, 'कल्याणि, अली- क्रियतां पाशलमम्' इति निवर्वमानोऽपि मौहर्तिकः, 'देव, प्रतिपा- स्यतामनुयाति सैन्यम्' इति विज्ञाप्यमानोऽपि प्रधानलोकेन, 'विद्वन् , निवेद्यतां कुसुमशेखरख' इति वारंवारममित्रीयमानोऽपि विदुषवर्गण, निर्गतः काश्या आकृष्यमाणश्च व्यसनैषिणा पुरो विधिना प्रणिधि(घा)- नेनानाप्तेन प्रामो मुवमिमामवस्यां च... इत्येवमावेदयन्त्यामेव तस्या-