पृष्ठम्:तिलकमञ्जरी.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। तिप्राज्यमशनम् , आपूरितानि स्वादुना सलिलेन कृत्वान्युदकपात्राणि, समारोपितमप्रमाणमिन्धनम् । अपरोऽपि देहस्थितिसाधनमधिकृतैर्यः कश्चिदर्पितः सोऽपि सर्पितैलकम्बलोषधप्रायः प्रायशो विन्यस्तः सम- तोऽपि द्वीपान्तरदुरापो द्रव्याणां कलापः । खापिताश्च सर्वतः समारो- पितसमर्थनाविकातीर्थेषु दृढकाष्ठगुम्फनिष्ठुरा नावः । प्रतिष्ठते अनवरत- मारुखारुड तासु गृहीतनानाविधासः शिबिरवीरलोकः । निवर्तते नगर- संमुखमखिलोऽपि तत्तत्कार्यमशीकृत्य प्रवर्तितः प्रस्थानकाले स्थाश्ववार- णादिनौंतत्रयात्रायामनुपयुक्तः सेनापरिन्छदः । कुमारस्थापि शक्रविज- याय सज्जीकृता विजययात्राभिधाना नौः । यदि न कश्चित्कार्यविल- •म्बस्ततः प्रस्थीयतामभ्युदयाय' इति । अहं तु तद्वचनानन्तरमेव सत्व- रमुपसृत्य मौहर्तिकेन शंसितप्रस्थानक्षणस्तत्क्षणमेव राजलोकपरिवृतो गत्वा समासन्ननीरमर्णवतीरदेशम् , तथैवोर्ध्वखितः पुरवितानुत्तमामा- वर्जनेन विनयाञ्जलिकर्मणा नालापेन मितेन स्निग्यावलोकितेन च यथोचितं प्रयुक्तेन कृतानुवजनान्खामिजनवृद्धवान्धवान्सुहृदो राजसेव- कानगरलोकांश्च प्रत्येक विसर्जयन् । अथ ससंभ्रमेण नौौरिति सम- कालमुच्चैाहरतः प्रतीहारवृन्दस्य शब्दमाकर्ण्य तूर्णमानीयत तदा- भ्यर्णमर्णवस्य नाविकगणेन नौः । तां चाहमुपसृत्य प्रथमकृतसागरम- णामो भक्तिप्रवणेन शिरसा च चेतसा बद्धाञ्जलिः प्राणंसिषम् । अध्य- रोहं च पूर्वाधिरूढेन दूरमयनम्य दत्तद्दस्तावलम्बस्तारकेण । सपरिग्रहे च पुरोमागवर्तिनं मत्तवारणकमध्यमध्यास्य बद्धासने मयि कृतोत्तरीय- संचरणाश्चरणाभ्यामेव सत्वरमुपसृत्य सर्वे राजपुत्राः सपरिजनाः स्वानि खानि यानपात्राण्यविरुरुहुः, प्रतस्थिरे च परिवार्य माम् । अथ श्रुति- १. किंचिदकीकरणेन, २. प्रणतवान् .