पृष्ठम्:तिलकमञ्जरी.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

. काव्यमाला। तत्क्षणमेव चलितस्तेन विलयस्तिमितचक्षुषा समस्तेनापि गगनचारिणां गणेन 'कोऽयं कुतोऽयं किमर्थमायातः कथमिहातिदुर्गमायां न गोपकण्ठभूमावेकाकी प्रविष्टः क यास्यति' इति जल्पता परस्परमव- लोक्यमानो गत्वा स्तोकमन्तरमधस्तात्तस्य भूधरस्य झटिति दृष्टवानष्टा- पदादिशिखरमाखराकारमुत्पातपवनधूननोपजातखेदानां गर्भपातमिव संवर्तकाम्रविद्युतामनवरतवारिधिसलिलशोषणोत्पनजाड्यस्य दाहशक्ति- अंशमिव वाडवामेरमृतमथनोत्फालमन्दरास्फालितस्य रुधिरच्छटोद्गार- मिव पारावारस्य प्रलयपर्जन्यगर्जितोपजनितप्रौढभेदायाः कन्दलोद्भेद- मिव पातालखर्गवैडूर्यभूमेस्तुलगारुडमणिग्रावघटितोदप्रविकटपीठमध्या- सितपीठबन्धस्य मध्यया रसातलत्रिपथगातरजमालयेव गमनमवलोक- यितुमुत्यतितया चन्द्रकान्तिमणिशिलासोपानमालया विराजितोदार- मण्डपद्वारावतारमार्गमनेकमाणिक्यमन्तवारणकभूषितमनिमेषलोचनाभि- रतिशयितविश्वकर्मकौशलं शिल्पनिर्माणमवलोकयितुममरलोकादुपा- गताभिः स्वर्गरमणीभिरिव मणिशिलाशालभलिकाभिरध्यासिता_कम- पुष्परागपाषाणस्तम्भशिखरमुपरि घूर्णन्तीभिरर्णवोदकपानकालीभिर्बाल- जलधरलेखाभिरापादिताअनवर्तिकृत्यैवलद्विरुच्छिन्नैः पद्मरागकलशैः प्रकाशिताकालदीपोत्सवविलासमविरलोद्गीर्णसुरचापचऋकृतकलापाप- लापेषु वनमणिशलाकाजालकेषु कूजितानुमितनिलीननीलकण्ठमाशा- मुखच्यापिनि महानीलाम(श्म)योनेरामलसारकस्य घनदुर्दिनश्यामले प्रभाचक्रवालेऽबलोकायमानपवनलोलसितपताकमाभोगदूरोत्सारितदिशा- तपनमण्डलभिवात्मनः कलशता नेतुमुस्थितेन चुम्बिताम्बरशिखमति- प्रांशुना शिखरेण विततशिखरश्रेणिना सागरवीचिमालास्फालवाचाल- तलशिलासोपानमालेन मूलदेशासीननानारूपजलचरजातिना खच्छताति-