पृष्ठम्:तिलकमञ्जरी.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। चित्रपटगता रूपलव इति निवेदिता तेन विद्याधरवारकेण । यदि च सत्यमेव तस्यास्त्रस्तमृगशस्तादृशं रूपं ततो जितं जगति विद्याधर- जात्या । दूरमपसारितो निःसारतापवादो निजः । संसारेण प्राप्तमव- घिमबलारूपकल्पनाशिल्पवैदग्ध्यं विधेः । स्तम्भितो रम्भादिसुरविला- सिनीवर्गस्य सौभाग्यगर्वः । निवृत्ता लावण्यगुणगणगणना रतेः । प्रवृत्तः सप्तलोकीलोकलोचनानामचिन्तितो महोत्सवः । प्रकटितः प्रलयकाल- विप्लवः क्षुभितेन सर्वतो रागजलराशिना शृङ्गारिजनस्य । प्रान्ता चतुर्दशखपि भवनेषु भगवतो मकरकेतनस्याज्ञा । न जाने कस्य सुकृत- कर्मणः सत्वरपलायमानतिमिरमार्गप्रभावितशशिप्रभाप्रवाहधवला पति- प्यति वपुषि तरलायता तस्याः कटाक्षष्टिः । करस संचिताकुण्ठतपसः कण्ठकाण्डे करिष्यति पतिष्यन्त्यास्तद्भुजलतायाः प्रथमसूत्रपातमम्लान- मालतीकुसुमकोमलः खयंवरलजः । कः सुजन्मा जन्मफलभूतानि प्रस्थितः सह तया राजपथवर्तिनः सरागं पुरजनस्य श्रोष्यति श्रुतिसुखानि प्रशंसावचनानि । कस्त्रिभुवनश्लाघ्यचरितस्तदध्यासितमधिष्ठितो गज- स्कन्धपीठमाकण्ठमुत्तानिततरलतारैः पीयमानवदनलावण्यो नगरनारी- लोचनैरवतरिष्यति विवाहमण्डपे वेदिबन्धम् । कस्य कन्दर्पवान्धवस्य तत्क्षणावद्धकम्पखिन्नसरलाङ्गलौ तदीयकरपल्लवे लगिष्यति श्लाघ्यशत- पत्रकातपत्रलक्षणो दक्षिणपाणिः । पुण्यकारी तत्परिजनो यः सर्वदा सविषवर्ती स्वास्थानभवनस्थितां विमाननिवहेन गगर्न गाहमानामुदधिरो- थोवनेषु स्वेच्छया संचरन्ती श्रवणागतस प्रेयसो विद्याधरराजकन्याज- नस्स सरहस्यमखिलं कलाकलापमुपदिशन्ती तामन्वहं पश्यति। अधन्यः खेचरगणो यः प्रकाममनुरक्तोऽपि दूरवर्ती तदृष्टिपातामृतरसस्य रूपमा- प्रदर्शनतरलितो वृथैव मन्मथव्यथामहमिवोद्वहति । अहो मे मूढता,