पृष्ठम्:तिलकमञ्जरी.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कायमाला। मिका विसरमजसमसृज पवनद्रुमाः । प्रकृतिकर्कशास्तदङ्गसंस्पर्शयो- भ्यानिव कर्तुमात्मनः करानन्तःसलिलेषु जलमुचां कुक्षिषु निचिक्षेप चण्डभानुः । तस्मिन्नसकृदुत्सृष्टबाणविसरं निवारयितुमिव मकरकेतु- मानद्धकुसुमाञ्जलिपुटान्यजायन्त केतकीकाननानि । विनोदयितुमिव तस्यारतिमनारतोदीरितमधुरकेकागीतिमिः समारम्भि ताण्डवमुद्दण्डब- हमण्डलैहशिखण्डिभिः । एवं च विकसिताकुण्ठकलकण्ठचातकक- सकले कठोरदर्दुरारटितदारितश्रवसि विश्रुतापारवाहिनीपूरघूत्कारे घोरपनगर्जितारावर्जरितरोधसि द्योतमानविद्युद्दामदारुणे विततवारिधा- राधोरणिध्वस्तधीरकामुकमनसि सान्द्रकुटजनुमामोदमूर्छितागच्छन्नदु- च्छनकरूपाध्वगकलापे समन्ताद्विजृम्भितेम्बुधरदुर्दिने विधुरीभूतमनसः। कोशलाधिपमुतस्य पापटलाविलेषु साकेतपुरपरिसरे रम्यतलकुटिमेषु लीलालतामण्डपेषु तृणनिरुद्धावसंचारेषु कृत्रिमाचलशिखरेषु पूरानी- तकण्टककिलिञ्चकश्मलेषु नगरनिम्नगाकूलेषु खण्डितयहच्छाविहार- कौतुकस्य कालवसा(शा)च विश्रान्तेषु यत्रधारागृहप्रवेशेषु मुद्रितेष्व- चिरेण चन्दनचर्चाविषिषु अक्रियमाणेषु कमलकुमुदकुवलयशयनेष्व- वधार्यमाणेषु हारकेयूरमेखलादिषु मृणालाभरणेष्वनारोप्यमाणासु हदि जला खसंचार्यमाणेषु ससलिलतालवृन्तकदलीपत्रवातेषु अदीयमानेषु करचरणयोरिन्दुमणिदर्पणेष्वनुद्वाद्यमानेषु भवनवलमीगवाक्षेषु द्विगुण- दीप्यमानविरहदाहज्वरोष्मणः खभावधीरत्वादनवधीरितयथारथकार्यस्य लजया निपुणनिगृहितेजिताकारस्य द्वेष्यमपि वेणुवीणाविनोदमादरेण विवषतः प्रस्तुतामपि विद्याधरविलासवामिनावर्तयतः प्रेष्ठमपि नाम गन्धर्वकसागृहतो रहस्सपि तदर्पितं . चित्रपटमप्रेक्षमाणस रूक्षामपि कुपरदिशि दृष्टिमक्षिपतः समरकेतोरपि निजावस्लामप्रथयतः श्रमेड-