पृष्ठम्:तिलकमञ्जरी.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमजारी। गपतीन्वराहान्द्वीपिनब्धमरान्द्रिपानन्यांश्च नानारूपधारिणः श्वापदविशे- पान्सहस्रशो ददर्श । जातकौतुकैश्च मृगयाव्यसनिभिः क्षितिपति- कुमारैः क्षपणाय तेषामनुक्षणं व्यापार्यत न च प्रकृतिसानुक्रोशतया शस्त्रगोचरगतानपि ताञ्जधान । केवलं कुतूहलोत्पादनाय प्रधान- नृपतीनामनवरततचीताडनाभ्यासलघुतराङ्गलिच्यापारेण सन्येतरपाणिना स्फुटतरास्फालिततरलवीणस्तद्धनिश्रवणनिश्चलनिमीलितेक्षणानर्भकाना- मपि विधेयांश्चकार । दृष्ट्वा च तांस्तथाविधानुपजातधृतयो विधृत्य ते क्षितिमृतो निभृत- मेव तान् कांश्चिदङ्गदत्तस्थूलकुङ्कुमस्थासकान् , कांग्विच्छिरसि विरचि- तोचकुसुमशेखरान् , कांश्चित्कर्णलम्बितविचित्रवर्णचामरान्, कांधि- च्नकोटिबद्धोत्कृष्टपट्टांशुकपताकान् , कांश्चित्कण्ठघटितवाचाटकनक- घण्टिकाभरणान् , कांश्चित्पुच्छनालदोलायमानविपुलपल्लवपूलान् , उदी- रितोचालकलकलपदातिबलतुमुलतालरवतरलितानेकहेलयैवोदकाक्षुः । सैश्च त्रासवशविलोलतारैविकृतरूपदर्शनादन्योन्यमष्यसंगच्छमानस्तु- च्छजनविस्तारिताहासरसमसमञ्जसं दिसुखेषु प्रपलायमानः क्षणमात्र- मोहितोत्कण्ठामरविरामो राजपुत्रः प्रतिदिवसमक्रीडत् । एकदा च प्रातरेव तं मृगारण्यमुपगतमविश्रान्तमदकलजलरङ्कवि- रुतौ मारुतानीतजलतुषारासारशीतले शिलातलिनि शैलनिम्नगातीरत- रुतले निविष्टमन्तिकोपविष्टेष्टसेक्कलोकमधिकमुश्लिष्टसंयोजितकलाया नूतनगुणारोपसविशेषलब्धशोभासंपदः सविलासमादेशोपवेशिताया प्रियवनिताया इव विपक्ष्याश्चटुलनखकोटिघटनावाप्तजन्मनः खमार- मन्मनानविरतमवतरतः कर्णकोटराध्वनिध्वाने विशेषानवधारयन्तमि- यमुक्षसंकुला वृक्षसंहतिः, एष वनमहिषयूथाधिष्ठितो नधुपकण्ठः, इद-