पृष्ठम्:तिलकमञ्जरी.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। तत्र चाविरलपत्रलतरुणतरुगणे निरिणि विपुलविषमोपलपटल- दुःसंचरे शैलपरिसरे कृतावस्थानम् , अविरतप्रसृतमदजलासारसूत्रि- ताकालजलदागमम् , अधःकृतप्रलयजलषरस्तनितेन विस्तारिणा कण्ठ- रसितेन विनासितसकलवनचरवृन्दम्, आसक्तवनदन्तिदानपरिमले पुरोवर्तिनि महति पर्वतपादपाषाणे सरोषनिहितोभयविषाणम् , बार- वारमतिदूरोल्लासितेन सरससल्लकीविटपधारिणा करदण्डेन दमयितु- मकाण्ड एवोधताः शमयितव्या मयैते दुष्टलेशिका न मे दोष इति शाखोद्धारमिव कुर्वाणम्, कैश्चिदनवरतकृतनिष्ठुरनिर्भर्सनैः, कैश्चिन्म- धुरवचनघटितचित्रचाटुभिः, कैश्चिदितस्ततो विसृष्टलोष्टविशरैः, कैधि- दग्रतः क्षिप्तकोमललतापल्लवकवलैः, कैश्चिदारोढुमध्यासितपृष्ठपीठो- परिस्थपादपशाखैः, कैबिहन्धुमधः प्रविश्य पातितपादपाशैः आश्रितदु- गंदेशैरपि त्रासतरलेक्षणैराधोरणगणैः सर्वतो निरुद्धं क्रोधमिव मूर्तिमन्त- कमिवोपजातगजविवर्तमारथान्वकारातिसमरगजासुरमासुराकारमात्म- शरीरसंरक्षणविहस्तैरितस्ततो हस्तिपालकैः समुपसृत्योपमृत्य दौकि- ताभिः परिगतमपि वशाभिरवशमिममद्राक्षीत् । दृष्ट्वा च तमदृष्टपूर्वचेष्टमुत्सृष्टविनयपक्षमकालक्षेपविस्मृतसमस्तचि- रकालाम्यस्तशिक्षमतिशयप्रवृद्धमदमुद्दामकोपमकाण्ड एव व्यालरूप- तामापन्नमुत्पन्नविस्मयो विकल्पमुन्मनसा तत्तदतिचिरं तस्थौ । अव- ततार च निवारितसैन्यकोलाहल: कुतूहलेन तं गृहीतुमश्चात् । पुनः पुनरादिष्टपरिचारकचिरोपनीतवीणश्च वेपमानतनुभिः ससाध्वसं दृश्य- मानो नृपकुमारैः कुमारदारुणो वारणः 'स्वल्पे प्रयोजने न किंचि- दात्मना संशयमारोपितेन फलम्, अन्यथैव व्यावर्तयितव्योऽयम्' इति निवार्यमाणोऽपि वारंवारमन्तिकलेन संमरकेतुना दुन्तिनं प्रति .