पृष्ठम्:तिलकमञ्जरी.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। २०३ निद्रायमाणश्वापदसंकुलाभिरम्बुगर्मनिर्भरनिभृताश्रमण्डलीविप्रमाभिर्वन- राजिमिरम्वकारितया भुजङ्गराजमूत्येव मथनायासमण्डलीभूतयानं- लिहशिखरोपशस्यया पाल्या परितः परिक्षिप्तमर्णःपूर्णमालवालमिव त्रिलोकीलतायाः कान्तिसंततितिरोहितान्तरालं नाभिमण्डलमिव भूत- धाच्या विलासरौप्यदर्पणमिव दिशां प्रतिबिम्बमिवाम्बरतलस्य लीला- दुकूलवितानमिव फणीन्द्रस्याट्टहासमिव पातालत्र्यम्बकस्य निःसरणव- लेंव बलिकीर्तिकलापस्य रसातलप्रवेशद्वारमिव मन्दाकिनीप्रवाहस्य शेषाहिफणाचक्रवालद्युतिजालमिवोच्छलितं विधुतुदग्रासभयादिन्दुच- न्द्रिकापटलमिव गलितं प्रलयदिवसकरोष्मणाकाशमिव सुतमदाद- हनसंपर्केण शरदप्रवृन्दमिव द्रुतं मैनाकवियोगदुःखरुदितहिमाचला- भुजलमिव संगलितमभ्रमण्डलस्थलमिव जलीभूतमवदाततया खच्छ- तया च सैन्धवीकपोलच्छविभिरिव केरलीदशनकिरणैरिव लाटीकटाक्ष- च्छटाभिरिव निर्मितं सर्वतश्च सोपानक्रमरचिताभिरामोगविजितैः पयोधिभिरुपायनप्रहिताभिरिव तरङ्गमालाभिरिन्द्रनीलशिलाश्रेणिभिरव- नद्धस्य रोधसो विसारिणा प्रभावितानेन हरितायमानं सशैवलमिव सपद्मिनीदलमिव तीरवारिबिधाणमदनविस्तारतिरस्कृतेन सेवाविधि- सयेव समग्रग्रहचक्रपरिवृतेन वियता प्रतिमाव्यपदेशेन सर्वात्मना कृतानुप्रवेशं प्रत्यापलशकलपाटलैरुपान्ततरुपल्लवप्रतिबिम्बैर्विपलभ्यमान- मुग्धमीनमम्मःप्रतिफलनच्छलेन च कचित्यवनतरलिततरङ्गसङ्गभङ्गरैः पूगतरुमिस्तरन्महामुजामिव कचिदत्यायतैस्तालविटपिभिः कुतूहलान्म- म्यमाणगाम्भीर्यमानमिव. समदजाकरिनिनादमीषणामिरनेकराजहंसर्स- चरणरमणीयामिश्चतुर्दिशमशेषजलधिविजिगीषया प्रस्थिताभिर्वरूपिची- मिरिव ,वीचिभिर्वाचालितभुवनमभ्यर्णवर्तिवैताब्यपर्वतावतीर्णानामने-